________________
(१) द्रव्यतः सागारिक:-भावतोऽपि सागारिकः । (२) द्रव्यतः असागारिक:-भावतः सागारिफः । (३) भावतः असागारिका-द्रव्यत्तः सागारिकः । (१) दव्यतः-असागारिकः-भावतोऽपि मसागारिकः ।
एषु चतुर्यु भङ्गेषु अन्तिमो भङ्गो प्रायः । एवम्मूते सागारिके उपाश्रये वसतां द्वयानां निम्रन्थ-
निधीनां तक्तविलासिवस्तुजाचारलोकनेन मनोविकारादिना संयमविराधना, तद्गतबस्तुजातस्य चौर्यादिना च मात्मदिरापना संभवेदिति ॥१०२५॥
अत्राह भाष्यकार:-'सागारियवसहीए' इत्यादि । भाष्यम्--सागारियवसहीए, वसमाणाण इवंति पहुदोसा ।
मोहेण पुन्धसरणं, तेणागमणं च तम्गहणे ॥२॥ छाया -सागारिकवसती वसतां भवन्ति बहुदोषाः । मोहेन पूर्वस्मरणं, स्तेनाऽऽममनं च तद्भरणे ॥२२॥
अवचूरी--'सागारियवसहीए' इति । सागारिकवसतौ गृहस्थवस्तुजालसहितोपाश्रये वसतां निम्रन्थानां निर्मन्धीनां च बहुदोषाः अहवो दोषाः संयमात्मविराधनारूपा भवन्ति, कथमित्याइ-मोहेन तद्तवनामूषणपल्यङ्कायवलोकनेन पूर्वस्मरणं पूर्वस्य गृहस्थावस्थारूपपूर्वकालय स्मरणं भवेत् , यत्-'ममापि एतादृशानि सुन्दराणि वस्त्राभूषणादीनि आसन्' इत्यादिस्मस्णेन संयम. विराधना भवेत् । तथा तत् तस्य वस्त्राभूषणादिवस्तुजातस्य प्रणे महणार्थ स्तेनागमनं स्तेनानां चौराणामाममनं भवेत् , तैवस्तुजातं चौरित वा भवेत् तेन साधुसाध्वीविषये गृहस्थस्य शङ्का मायते ततः सः साधु साध्वी वा राजपुरुषैग्रोहयेत् तेन आत्मविराधनासंभवः, तस्माद्धेतोः साग्परिकोपाश्रये साधु-साध्वीना वस्तुं न कल्पत इति भावः ॥२२॥
पूर्व सागारिके उपाश्रये साधुसाध्वीभिर्निवासो न कर्त्तव्य इति प्रोक्तम् , सम्प्रति सागारिकरहितोपाश्रये निवासः कल्पते इत्याह-कप्पड़' इत्यादि ।
मूत्रम्-कप्पइ निगांधाण वा निग्गयीण वा अप्पसागारिए उपस्सए क्त्यए ।२६॥ छाया--करपते निर्मन्थानां वा मिन्थोना वा अल्पसागारिके सपाभये वस्तुम् ॥
चूर्णी—'कप्पड़' इति । निर्घन्धानां निर्मन्थीनाम् अल्पसागारिके, कर अल्पशब्दः भाक वाची तेन असागारिके सागारिक गृहस्थसम्बन्धिवन भूषणादिवस्तुजावं, सद् पत्र म विषते सः अल्पसागारिकः, तस्मिन् गृहस्थसम्बन्धिवस्तुहिते उपाश्रये वस्तु कल्पते, तत्र पूर्वोक्तदोबाइसद्रावात् ॥ स्० २६॥