________________
बुणिमायाषचूरी उ०१ सू० २३-३१
वसतिवासविधिः २१ पूर्व सागारिकोपाश्रये वासो निषिद्धः, मसागारिके च वासो विहितः, साम्प्रतं निर्ग्रन्थानां सीतागारिकोपाश्रये, निर्मन्यीनां च पुरुषसागारिशोपाभये पाय पसरवि सूत्रचतुष्टयेन प्रतिपादयन् प्रथम निम्रन्थविषयकं सूत्रद्वयमाह-'नो कप्पइ० इत्योसागारिए' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गयाणं इत्थीसागारिए उवस्सए वथए ॥ सू०२७॥ कम्पा निर्णयाणं पुरिससागारिए उवस्सए वत्थए ॥ सू०२८।। छाया-मो कस्पते निर्जन्यानां स्त्रीसागारिके उपाश्रये घस्तुम् ॥ सू० २७॥ करपते निधामा पुरुषसमारिके उपाश्रये वस्तुम् ।। सू० २८॥
पूर्णी- 'नो कप्पई' इति । नो कल्पते निग्रन्थानां साधूनां श्रीसागारिके उपाश्रये वस्तुम् , तत्र लीभिः मनुष्यतिर्यकाभिर्यः सागारिकः सीसागारिकः यत्रोपाश्रये बियो वसन्ति खण्डनपेषपादिकार्य कुर्वन्त्यस्तिष्ठन्ति गमनागमनं वा कुर्वन्ति, अथवा यत्रोपाश्रये स्त्रीणां प्रवेशनिर्गममार्गो वा भवेत्, अथवा तिर्यकक्षियो यत्र गोमहिन्यजादिरूपाः तिर्यति यस्तिष्ठन्ति बदा भवन्ति वा सोऽपि स्त्रीसागारिकः प्रोच्यते, तस्मिन् श्रीसं सगोपते उपाश्रये साधूनां वस्तुं नो कल्पते, तत्र चासे साधूनां प्राक्तमङ्गप्रसङ्गात् ॥ सू० २७॥
अथ पुरुषसागारिक निर्मन्थानां वासः फल्पते इति द्वितीयं सूत्रमाह 'कप्पई' इत्यादि कल्पते निर्मन्थाना पुरुषसागारिक उपाश्रये वस्तुम् । साधूनां पुरुषशरीरत्वेन पुरुषसंसर्गे दोषाऽसंभवात, इदमपादिक सूत्रम्, तेन विशुद्धाऽन्योपाश्रयामाघे एकद्विरानं यावद् यतनया तत्र वस्तुं कल्पते माषिकमिति विज्ञेयम् ॥ सू० २८॥
अत्राह भाष्यकार:- 'इत्थी' इत्यादि । भाष्यम् इत्थी दुविहा बुना, माणुस्सित्यी तहेव तेरिस्थी । दुविहामि जत्य चिहइ, वसिउं नो कप्पड़ जईणं ॥२३॥ थीसागारियवासे, वंभे दोसा तहा य उड्डाहो । कप्पइ पुत्रसहीए, एत्यपि य एगदुगरत्तिं ॥२४॥ छाया । स्त्री विधिधा प्रोक्ता, मानुषस्त्री तथैव तिर्यकत्री । द्विविधाऽपि यत्र तिष्ठति. पस्तुं नो कल्पते यतीनाम् ॥२३॥ स्त्रीसागारिकथासे, ब्रह्मणि दोषार तथा च उदाहः । कल्पते वसतौ, भत्रापि च पकछिकरात्रम् ।।२।।
अवचूरी-'इत्थी' इति । अत्र स्वीसागारिके उपाश्रये निग्रन्थानां वासो निषिद्धः, तत्र श्री द्विविधा प्रोक्ता तद्यथा-मानुषत्री तिर्यकत्री च, एवं द्विविधाऽपि स्त्री यत्र तिष्ठति, पुरुषस्त्रियो रन्धनकुइनादिकार्य कुर्वन्त्यो निवसन्ति, तथा तिर्यकस्त्रियश्च गोमहिष्यजादिरूपाः बझा अबद्धा वा पत्र सिन्ति तत्र यतीनां निम्रन्थानां वस्तुं न कल्पते ॥२३॥