________________
राइस्कल्पलते यतः साधूनां खीसागारिकवासे ब्रह्मणि ब्रह्मवते दोषाः संभवेयुः, तथा च आहः-लोके निन्दा जायते गदेते मानः पोशागारिक उपाश्रये वसन्ति तेन ज्ञायते नैतेषां ब्रह्मवतं विशुधम्, ब्रीसमें पुरुषाणां मनोविकारादेवश्यम्भावादिति, यतः संयमात्मविराधनादयोऽनेके दोषास्ततो निम्रन्थानां स्त्रीसागारिके उपाश्रये वासो भगक्ता निषिद्धः । अथापवादमाइ-अन्योपाश्रयालामे पुंवसती पुरुषमागारिके निर्ग्रन्थानां वस्तुं कृपते, किन्तु अत्रापि च एकद्विरानं यावत् वस्तुं कल्पते नाधिकम्, माधिक्येन पुरुषसंसर्गेऽपि पुरुषाणां सविकारनिर्विकारादिभिरनेकदोषसंभवादिति ।२।।
पूर्व निर्धन्याना स्त्रीसागारिकोपाश्रये वासो निषिद्धः, पुरुषसागारिकोपश्रये चापवादेन विधिः प्रोक्तः, साम्प्रतं निम्रन्थीनां वासावासविधि प्रदीयतुमाइ - 'नो कप्पइ.' इत्यादि ।
सूत्रम्- नो कप्पइ निगंथीर्ण पुरिससागारिए उनस्सए बत्थए । सू०२९।। कप्पइ निगयीण इत्थीसागारिए उबस्सए वत्थए । सू०३०॥ छाया -नो कल्पते निप्रन्थीनां पुरुषसागारिके उपाथये वस्तुम् सू०२९॥ कल्पवे निर्मन्थोनां स्त्रीसागारिके उपाश्रये वस्तुम् ॥सू०३०।।
चूणीं - 'नो कम्पइ' इति । यथा निम्रन्थानां खासागारिक उपाश्रये वासनिषेधः प्रोक्तस्तथैवात्र निम्रन्थीनां पुरुषसागारिक उपाश्रये वासनिषेधः प्रोच्यते, तथाहि-निम्रन्थीनां पुरुषसागारिके पुरुषसहिते उपाश्रये यत्र पुरुषाः वार्तालापं कुर्वन्ति कीडन्ति लेखनादिकार्थ च कुर्वन्ति, सद्गतमार्गण गमनागमनं वा कुर्वन्ति ताही उपाश्रये, तथा तिर्थपुरुषा अपि गोमहिषाजास्वादिरूपा रक्षा मन्दा वा भवेयुस्तादृशे उपाश्रये निम्रन्थीनां वस्तुं न कल्पते, स्त्रीजातीनां पुरुषजातिमिः संसगोंऽपि नोचितः, कदाचिन्मनुष्याणां मनोविकारादिसंभवे बलात्कारादिना संयमात्मविराधनासंभवात् ।सू०२९॥
अथापवादमाह- कप्पइ' इत्यादि | अन्योपाश्रयाभावे निर्ग्रन्थीनां स्त्रीसागारिके खीजनसंयुक्त उपाश्रये वस्तुमल्पकालाय कल्पसे । यथा निर्ग्रन्थानां स्त्रीसागारिके पूर्व दोषाः प्रोक्तास्त एवात्र निम्रन्थीसूत्रे पुरुषसागरिके पेपरीत्येन वा घोद्धव्या इति ।। सू० २०॥
पूर्व समुच्चयेन विभागेन च स्त्रीपुरुषसागारिकप्रतिश्यापरपर्याया शय्या प्रतिपादिता, संप्रति सागारिकप्रतिबद्धोपाश्रयविषये निर्ग्रन्थानां निषेधं निग्रन्थीनां च विधि प्रतिपादयितुकामः प्रथम निम्रन्थानां प्रतिबद्धशम्यायां वासनिपेघमाह-'नो कप्पइ. पडिबद्ध सेनाए' इत्यादि ।
सूत्रम्--नो कप्पइ निग्गंथाणं पडिबद्धसेज्जाए वत्थप ॥३१॥ छाया -नो कल्पते निम्रन्थानां प्रतिबद्धशथ्यायां वस्तुम् ॥३१॥
चूणी-'नो कप्पई'-- इति | नो कल्पते निर्यन्यानां प्रतिबद्भशय्यायो, शय्येति वसतिः उपाश्रय इत्यर्थः, प्रतिवद्देति गृहस्थगृहेण सह एकभित्यादिरूपेण संबद्धा सा प्रतिबद्धा कप्यते, एतादृशी शम्या-उपाश्रयः प्रतिबद्धशम्या, तस्या वस्तुं निम्रन्थानां न फल्पते इति सूत्राशयः । प्रतिबद्धोपाश्रयो द्विविधः दव्यप्रतिबद्धः भावप्रतिबद्ध चेति । तत्र द्रव्यतः प्रतिबद्धः बलभीकाष्ठ