________________
पूर्णिमायापी ३० १ ० ३१-३॥
वसतिषासषिधिः ॥ मित्यादि यस्मिन् उपाश्रये गृहस्थगृहेण साई संबद्धं भवेत् गृहस्थगृहस्य उपाश्रयस्य चाचादना. दिकाष्ठं भित्तिर्षी एका भवेत्, यत्र स्थितैर्गृहस्थस्त्रीपुरुषाणां शब्दादि यते पष द्रव्यतः प्रतिबद्धः । भावतः प्रतिबद्धश्चतुर्विधः – प्रमाण-स्थान-रूप-नोदात् । गारे बारे जाति बद्ध भवन्ति । यत्रोपाश्रये साधूनां गृहस्थस्त्रीपुरुषाणां च एकैच कायिकी भूमिभवेत् स प्रसबणप्रतिरद्धः प्रथमः १, यत्रैकमेवोपवेशनस्थानं भवेत् स स्थानप्रतिबद्धो द्वितीयः २, यत्र स्त्रीणां रूपसौन्दर्यादि विशेक्यते स रूपप्रतिबद्धस्तृतीयः ३, यत्र पुनः स्थितैः स्त्रीणां भाषाभूषणपदन्यासादिशब्दाः रहस्यशन्दाथ श्रयन्ते स शब्दप्रतिबद्ध चतुर्थः ४ । अत्र द्रव्यभावसयोगे चत्वारो भागा भवन्ति तथाहि-न्यतः प्रतिबद्धो न भावतः १, भावतः प्रतिबद्धो न द्रव्यतः २, दन्यतो भावतश्च प्रतिबद्धः ३, न दव्यतो न भावतः प्रतिबद्धः ४ । अत्र चतुर्थों मझोऽनुज्ञातः, उभयथाऽप्यप्रतिबद्धत्वात् । अन्न तु प्रतिबदोषाश्रये निवासविषयो निषेधो विहितः । प्रतिबद्धोपाश्रये वसतां निर्मन्यानामाज्ञामनादयो दोषाः समापतन्ति । साधवो द्विविधाः प्रोक्ता:-मुक्तभोगिनः अमुक्तमोगिनश्च, तत्र ये भोगान् भुनता पश्चात् प्रत्रजितास्ते भुक्तभोगिनः, ये च कुमारावस्थाया. मेव प्रबनितास्ते अमुक्तभोगिनः प्रोभ्यन्ते ।
भत्र चतुर्विधे भावप्रतिबद्धे दोषा इमे-प्रत्रवणप्रतिबद्धे-कायिस्यादिकरणे मकस्मात गृहस्थस्त्रीणां साधूनां चैकत्रागमनं संभवेत् १, स्थानप्रतिबद्रे स्वाध्यायादिसमये यानामेकत्रोपवेशनं भवेत् २, रूपप्रतिबद्धे-स्त्रीणां रूपसौन्दर्याङ्गचेष्टाधवलोकनं भवेत् ३, शब्दप्रतिबद्धे-स्त्रीणां इसित-गोत-क्रन्दित-कूजित-प्रेमालापादिशब्दश्रवर्ण मवेत् ५। एतेन मुकभोगिनां मुक्तमोगस्मृति यते, मभुक्तभोगिनां कौतुकादि जायते, तेन ब्रह्मवते शङ्काकाङ्क्षादिना मतभादोषप्रसङ्गः । तत्र बसतां निर्घन्धानामाज्ञाभङ्गपिथ्यात्वानबस्थादयोऽनेके दोषाः संभवन्ति, अतः प्रतिवद्धायां नसतो निर्ग्रन्थानां बासो न कल्पते इति भावः ॥ सू० ३१॥
पूर्व प्रतिबद्धशय्यायां निर्मन्थानां वासो निषिद्धः, साम्प्रतं निर्मथीना तत्र वासः कल्पते इति विधि प्रदर्शयति-'कप्पइ० पडिबद्ध' इत्यादि ।
सूत्रम् ---कप्पइ निग्गंधीणं पडिबसिज्जाए वत्थए ॥सू०३२।। छाया-कल्पते निर्धन्धीनां प्रतिबद्धशय्यायां धस्तुम् ॥३९॥
चूर्णी-'कप्पइ' इति । निर्मन्थीना प्रतिबद्धशव्यायां वस्तुं कल्पते इति सूत्रार्थः । ननु पूर्वोक्तस्वरूपायां प्रतिबद्ध शय्यायां तु निर्मन्थीनामपि पोक्ता एव दोषाः संभवन्ति तहि कथं तासां 'कल्पते' इति प्रोक्तम् ? तत्राह-निम्रन्थीनां केवलखोजनप्रतिबद्धोपाश्रये सम्बन्धिजनप्रतिपदोपाश्रये वा वस्तुं कल्पते इति सूत्रकाराभिप्रायो बोध्यः, तत्र केवलस्त्रीजन- सम्बन्धिजन-प्रतिबदवेन द्रव्यभावभेदमिन्नस्यापि तस्य निर्दोषस्वसद्भावात् साध्वीनां द्रव्यतः स्त्रीप्रतिबद्धे उपाश्रये