________________
...म्यवहारसूर्य परिहारस्थानं पापप्रयोजकसावधकर्मानुष्ठानम् 'पडिसे वित्ता' प्रतिसेव्य 'आलोएज्जा' मालोचयेत् आलोचनां कुर्यात् , 'अपलिउंचिय' मप्रतिकुञ्य, प्रतिकुञ्चना माया तामकृत्या 'आलोएमापस्स' मालोचयतः 'चाउम्मासियं चातुर्मासिकं प्रायश्चित्तं मासचतुष्टयेन संपादनयोग्य प्रायश्चित्तं दीयो, 'पलिपि प्रतिमुक गाय व मालोएमाणस्स' मालोचयतः 'पंचमासियं' पाश्चमासिकम् , मासपश्चकेन संपादनयोग्यं प्रायश्चित्तम्, अप्रतिकुञ्च्यालोचयतश्चातुर्मासिक प्रायश्चित्तम् । प्रतिकुप्रय्यालोचयतः पञ्चमो मायानिष्पन्नो गुरुमासो दीयते ।। सू० १०॥
सूत्रम्-जे मिक्खू बहुसोवि पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा। अपलिउचिप आलोएमाणस्स पंचमासियं पलिउंचिय आलोएमाणस्स छम्मासियं ॥ सू० ११
छाया-'यो भिक्षुहुनोऽपि पाञ्चमासिकं परिहारस्थानं प्रतिसेव्य मालोचयेत् । अप्रतिफुडच्य आलोचयतः पाश्चमासिक, प्रतिकुच्य आलोचयतः पाण्मासिकम् ॥ सू०११॥
__भाष्यम् –'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोवि' बहुशोऽपि पत्रषड्वारान् बहन् वा 'परिहारहाणं' परिहारस्थानं पापस्थानं 'पडिसेबित्ता' प्रतिसेन्य 'आलो. एज्जा' बालोचयेत् तस्यालोचनासमये 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुच्य प्रतिकुश्वनामकृत्वा, मालोचयतः 'पंचमासिय' पांचमासिकं मासपंचकेन संपादनयोग्यं प्रायश्चित्तं दयात् 'पलि चिय' प्रति कुऽप्य प्रतिकुञ्चना माया, तां पुरस्कृत्य आलोचयतस्तु 'छम्मासियं' पाण्मासिक मासषट्केन संपादनयोग्यं प्रायश्चित्तम् । अप्रतिकुळ्यालोचयतः पांचमासिकम् , प्रतिकुञ्ज्यालोचयतः षष्ठो मायानिष्पन्नो गुरुमासो दीयते ।। सू० ११ ॥
सूत्रम्-तेण परं पलिउंचिए वा अपलिउँचिए बा, ते चेव छम्मासा ॥सू० १२॥ छाया- ततः परं प्रतिकुचितेचा अप्रतिकुञ्चिते वा त पव षण्मासाः ।। २०१२।।
भाष्यम्-'तेण परं' इति । "तेण परं' तत्तः परं पागमासिकादिपरिहारस्थाने प्रतिसेवितेऽपि मालोचनाकाले 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते अप्रतिकुञ्चते वा, प्रत्ति कुञ्चतया या, अप्रतिकुञ्चलया वा भालोचिते 'वे चेव' ते एव प्रतिसेवनानिष्पन्नाः स्थिताः 'छम्मासा' पण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तम्-आरोपणम् एतादृशजीतकल्पत्वात् , महावीरशासने पाण्मासिकस्यैव प्रायश्चित्तस्य विधानात् ।। सू० १२ ॥
सूत्रम् -जे मिक्ख मासिप वा, दोमासियं वा, तेमासियं वा, चाउम्मासिय वा, पंचमासियं वा, एएसि परिहारद्वाणाणं अन्नयरं परिहारहाणं पडि सेविता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासिय वा दोमासियं का तेमासिय चा चाउम्मासिय वा पंचमासियं चा, पलिइंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा