________________
भाषा १०१९०८-१२
परिहारस्थानसयिनः प्रायश्चित्तविधिः . सूत्रम्-जे मिक्खू बहुसोवि दौमासिय परिकारहाणं पडिसेवित्ता आकोएना । अपलिउँचिय मालोएमाणस्स दोमासिय, पलिचिय आलोपमाणस्स तेमासियं ।। सू० ॥
छाया- पो निधनुशोऽपि द्वैमासिक परिहारस्थानं प्रतिसेव्य बालोचयेत् । मप्रतिकुच्य आलोचयतः जैमासिकं, प्रतिकुडच्य मालोषयतः त्रैमासिकम् ॥ स. ८ ॥ ___भाष्यम् --'जे भिक्खू' इति । 'जे भिक्ख' यः कश्चिद् भिक्षुः 'बहुसोवि' बहुशोपि त्रि-चतुः-पश्च–वारानपि 'दोमासिय द्वैमासिकं मासवयेन संपादनयोग्यम् । 'परिहारद्वाण परिहारस्मानं पापं पापप्रयोजकसावयकर्मानुष्ठानम् 'पडिसेबित्ता' प्रतिसेन्य, तस्य प्रतिसेवनां कृत्वा 'आलोएग्जा' आलोचयेत् आलोचनां प्रायश्चित्तविधि संपादयेत् । तस्य 'अपलिचिय आलोएमाणस्स' अप्रतिकुम्भ्य मायामकृत्वा विशुद्धान्तःकरणेनालोचयतः 'दोमासिय वैमासिर्फ मासद्वयेन निर्वर्तनीयं पनिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायापूर्वकमालोचयतः 'तेमासिय' त्रैमासिकं प्रति कुञ्यालोचयतो मायानिष्पमस्तृतीयो गुरुमासो दीयते ॥ सू० ८ ॥
सूत्रम्-जे भिक्खु बहुशोवि तेमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलिउँचिय आलोएमाणस्स तेमासिय, पलिडंचिय आलोएमाणस्स चाउम्मासियं ॥५०९॥
छाया--यो भिक्षुप दुशोऽपि त्रैमासिक परिहारस्थानं प्रतिसेय्य आलोचमेत् । बनतिकुच्य आलोचन्यतः त्रैमासिकं, प्रतिकुरुच्य आलोचयतः पातुर्मासिकम् ।। सू०९॥
भाष्यम्--'जे भिक्ख' इति । 'जे भिक्ख' यो भिक्षुः 'बहुसोवि' बहुशोऽपि द्वित्रि चतुरान् ततोऽधिकान् पञ्चषट्सप्तादिवारान् वा 'तेमासियं त्रैमासिकं मासयकान संपादनयोग्यम् 'परिहारहाणं' परिहारस्थानम् 'पडि से वित्ता' प्रतिसेव्य 'थालोएना आलोचयेत् आलोचना कुर्यात् , 'अपलिउंचिय' अप्रतिकुञ्च्य मायामकृत्वा 'आलोएमाणस्स' मालोच यतः बालोचनां कुर्वतः "तेमासिय' त्रैमासिकम्, मासत्रयेण संपादनयोग्य प्रायश्चित्तम् 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्य मायापूर्वकमालोचयतः 'चाउम्मासियं' चातुर्मास्तिकम् , प्रतिकुञ्झ्यालोचयतः चतुर्थों मायानिष्पन्नो मासः ॥ सू. ९॥
सूत्रम्-जे भिक्खू बहुसोवि चाउम्मासिय परिहारहाणं पडिसेबित्ता आलोपज्जा। अपलिउंचिय आलोएमाणस्स चाउम्मासिब पलिउंचिय आलोएमाणस्स पंचमासिय ॥१०॥
छाया- यो भिक्षुर्वनुशोऽपि घातुमासिक परिद्वारस्थानं प्रतिसेव्य आलोषयेत् । मप्रतिकुठच्य आलोषयतश्चातुर्मासिर्फ प्रतिफुच्य आलोचयतः पाचमासिकम् ॥१.१०॥
भाष्यम्-.'जे मिक्ख' इति । “जे भिवम्बू' यो क्षुिः 'बहुसोविं' बहुशोऽपि विचतुः पश्चप्रभृतिवारानपि 'चाउम्मासियं' चातुर्मासिक मासचतुष्टयेन संशदनयोग्यं 'परिहारद्वाण'
म. २