________________
भाग्यम् ३० १ ० १३
परिवारस्थानसेधिनः प्रायश्चित्तविधिः १९ चाउम्मासियं वा पंचमासिथं वा छम्मासियं घा; तेण परं पलिउंचिए वा अपलि. चिए वा ते चेव छम्मासा ॥ २०१३॥
छाया-यो भिक्षुर्मासिकं घा, द्वैमासिकं वा, त्रैमासिकं वा, सातुर्मासिकं था. पाञ्चमासिक पा, एतेषां परिहारस्थानानामग्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत् , अप्रतिकुख्य मालोचयतः मासिकं वा. वैमासिकं वा. त्रैमासिकं वा, चातुर्मालिकं वा, पाचमासिक वा पाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते पा, त एव षण्मासाः ॥ सू० १३ ॥
भाष्यम् – 'जे भिक्खू मासिय' इति । 'जे मिक्खू' यो भिक्षुः साधुः साध्वी या 'मासियं वा' मासिकं मासेन निवर्तनयोग्यं वा 'दोमासियं वा द्वैमासिक मात्रद्वयेन निर्वनयोग्य वा 'तेमासियं या' त्रैमासिक मासत्रयेण संपादनयोग्य वा 'चाउम्मासियं वा' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्य वा 'पंचमासियं वा' पाश्चमासिके मासपश्चकेन संपादनयोग्यं 4 श्पर्सि तेषाम् मासिकादारभ्य पश्चिमासिकपर्यन्तानाम् 'परिहारदाणाण' परिहारस्थानानाम् 'अन्नयरं' अन्यतस्तु किश्चिदेकम् एकमासिक वा द्वैमासिकं वा, त्रैमासिक वा, चातुर्मासिकं वा, पाश्चमासिकं वा 'परिहारद्वाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'पडिसेक्त्तिा ' प्रतिसेव्य कस्यचिद् पकतरस्य पापस्थानस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' माछोचयेत् , स्वकीय परिहारस्थानं आचार्यसमीपे प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्यालोचयतः कपटमकृत्वा मालोचनाविषि संपादयतः साधोः क्रमश: मासियं वा' मासिकं वा एफमासनिष्पापम् 'दोमासिय वा' द्वैमासिक वा मासद्वयसंपादनयोग्यम् 'तेमासियं वा' त्रैमासिकं वा मासत्रयवहनयोग्य 'चाउम्मासियं वा' चातुर्मासिकं वा मासचतुष्टयनिष्पादनयोग्य 'पंचमासियं वा' पाश्चमासिकं वा मासपञ्चकनिष्पादनीयं लघुकं गुरुक वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुराचार्यो वा दयात् , शुद्धनिष्कपटभाषेनोपस्थितत्वात् , 'पलिउचिय आलोएमाणस्स' प्रतिकुञ्ष्य मालोचयतः मायापूर्वकमाचार्यसमीपे पापस्थानं प्रकाशयतः मायापराधनिमित्तं मासिकस्थाने द्वैमासिकं मासद्वयवहनयोग्य लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दयात् । 'तेमासिथ' त्रैमासिकं प्रायश्चितं द्वैमासिकपापस्थाने लघुक गुरुकं वा प्रतिसेवनानुसारिंदद्यात् । 'चाउम्मासियं वा' चातुर्मासिकं वा त्रैमासिकपापस्थाने लघुकं गुरुक वा प्रतिसेवनानुसारि दद्यात् । "पंचमासियं वा' पाञ्चमासिकं वा प्रायश्चित्तं चातुर्मासिकप्रायश्चित्तस्थाने लघुकं गुरुकं वा प्रतिसेवनानुसारि दद्यात् 'छम्मासियं वा'