________________
माप्यम् इ० ५ स १९-२० निर्ग्रन्थनिर्मन्थीनां स्वपक्षविपक्षे वैयास्यविधिः १४४ दोषेऽपि श्रुते अपरिनाविणः न कस्मैचिदपि प्रकटनशीला इत्यर्थः, चिरदीक्षिताः-प्रभूतकालप्रमजिताः, वृद्धाः-श्रुतेन पर्यायेण वयसा च महान्तः, एवम्मूता यतयः- साधवः उपलक्षणात् साध्यक्ष बालोचनादानयोग्ाः आलोचनादाने समुचिता भवन्तीति ॥ १ ॥ अत्राह भाष्यकार:'आलोयणाए' इत्यादि। . गाथा--"आलोयणाए जे दोसा, घेयावस्वेवि ते पुणो।
तम्हा अन्नोन्नभाषेणं, वेयावच्च न कारए" ॥१॥ • छाया-मालोचनायां ये दोषा वैयावृस्येऽपि से पुनः ।
तस्माद् अन्योऽन्यभावेन वैयावृत्यं न कारयेत् ॥१॥ व्याल्या-ये च खलु-विपक्षे-आलोचनायां दोषाः कथिताः, ते सर्वेऽपि दोषाः वैयावरयेऽपि परस्परं वैयावृत्यकारणेऽपि भवन्ति तस्माद भन्योऽन्यभावेन विपक्षे वैयावृत्यं न कारयेदिति सूत्राक्षरार्थः । - अयं भावः–विपक्षात्-वैयावृत्त्यं शारीरिक हस्तपादादिसंवाहनरूपं कारयतः साधोः कदाचित् चञ्चलचित्तायाः साध्व्या विषये मनो विकृतं भवेत् तेन व्रतभङ्गदोष भापयेत, माहाराघानयनविषये च श्रमण्या समानीतमन्नादिकं भुञ्जतः साधोराज्ञामादिदोषाः, शक्षितादि दोषाश्च भवेयुः । उक्तश्चात्र--
समणीए आणीय, मुंजइ असणाह जत्थ समणो य | गच्छो नपुंसमो सो, एवं समणीण घम्मकहा ॥ १ ॥
छाया श्रमण्या आनीतं भुङ्क्ते अशनादि यत्र श्रमणश्च ।
गच्छो नपुंसकः सः, एवं श्रमणीनां धर्मकथा ॥ १ ॥
अयं भावः--यस्मिन् गच्छे श्रमण्या समानीतमशनादिकमकारणे श्रमणो भुङ्क्ते स गच्छो नपुंसको विज्ञेयः । एवं श्रमणानां सदावे श्रमण्या धर्म कथाऽपि बोध्या । श्रमणसत्तायां श्रमणी यदि पट्टोपर्युपविश्य परिषदि धर्मकयां करोति यस्मिन् गछे स गच्छोऽपि नपुंसक एवेति ॥ १॥
पुनश्च-आहारानयने-'अन्यन्मनसि-अन्यचसि' इत्यादिदुष्टलक्षणलक्षिता संयती कदाचिद मनेषणीयमम्यशनादिकमानीय समर्पयति, इत्यादि दोपबाहुल्यात् कथमपि किमपि संयतेन संयत्राभिः किमपि वैयावृत्त्यं न कारयितव्यमिति । एवं संयस्याः संयतेयावत्यकारणे दोषाः