________________
समुन्नेमाः । सपवादे गाळासाकारणे विवेकः कर्चन्य इति । विशेषत मालोचनादोषा वैयदोषाच स्थानाशसूत्राजातल्याः ॥ सू. १९॥
पूर्व विपक्षेऽन्योऽविमावृत्यकरणं निषिसम्, गादकारणे पाशा प्रतिपादिता, साम्प्रतं स्थविरकल्पिकजिनकल्पिकयोरपवादोत्सर्गौ प्रतिपादयन्नाह-'णिग्गथं च णं' इत्यादि ।
सूत्रम्-णिग्यं च गं रामओ का मिलाखे ना दीहाहो वा सेज्जा इल्यी वा पुरिसस्स ओमावेजा पुरिलोमा इत्थीर मोमावेना, एवं से कप्पइ एवं से चिट्ठर परिहारं च नो पाउणइ एस कप्पे थेरकप्पियाणं । एवं से नो कप्पड़ एवं से नो चिट्ठा परिहारं च नो पाउणइ एस कप जिणकपिपाणं ति बेमि ।। सू० २१॥
ववहारस्स पंचमी उसो समत्तो ॥५॥ छाया-मिन्च खलु रात्रौ वा विकाले ला दीर्घपृष्ठो लूपयेत् स्त्री या पुरुपस्यापमायेत् पुरुषो वा स्त्रिया अपमार्जयेत्, पथं तस्य कल्पते एवं तस्य तिष्ठति परिहारं च नो प्राप्नोति पर कल्पः स्थपिरकरिपकानाम् । पवं तस्य मो कापसे एवं तस्थ नो तिष्ठति परिहारं च नो प्राप्नोति पपः कल्पो मिनकल्पिकामाम, इति प्रवीमि सू० २०॥
व्यवहारस्य पष्चम उद्देशः समाप्तः ॥ ५॥ भाच्यम्-'णि च ' निम्रन्थं श्रमणम् चकारात्-निन्धिी च खलु 'राओ वा वियाले वा' रात्रौ वा विकाले-सायंकाले प्रातःकाले तदन्यकाले वा यदि-दीडपट्टो वा लूसेज्जा' दीर्घपृष्ठः सर्पः लूपयेत्-दशेत् तत्र-'इत्थी वा पुरिसस्स ओमावेज्जा' स्त्री भ्रमणी पुरुषस्य साधोः स्वहस्तेन तं विषमपमार्जयेत् मन्त्रोक्लादिना निवारयेत् पुरिलो इत्थीए
ओमावेज्जा' पुरुषः साधुः खियाः अमण्याः स्वहस्तेन विषमपमार्जमेज् । यदि-साधुः साया या सर्पदष्टा भवेत् तत्राऽसति व्यक्त्यन्तरे साधुः श्रमण्याः विर्ष हस्तेन प्रमार्जयेत् , श्रमणी वा श्रमणस्य विष हस्तेनाऽपसारयेदिति भावः । एवं से कपई' एवम् एतादृश्यां परिस्थितौ तस्य स्थविरकल्पिकस्य कल्पते, 'एवं से विवई' एक्म्-अनेन प्रकारेण अपवादमासेवमानस्य तस्य स्थविरकल्पिकस्य तिष्ठति पर्यायः न तु सः स्थविरकल्पिकत्वात् पर्यायपरिभ्रष्टो भवति मत एव 'परिहार च से नो पाउणई' परिहारं च तपः स स्थविरकल्पिकः प्रायश्चित्तरूपेण न प्राप्नोति परिहारनामकं प्रायश्चित्तं च तस्य न भवति 'एस कप्पे थेरकप्पियाण' एकः-सूत्रोक्तः कल्पः-आचारः स्थविरकल्पिकानां कथितः । सम्प्रति जिनकल्पिकमधिकृत्य उत्सर्गमार्ग प्रदर्शयितुमाह-'एवं से नो' इत्यादि, 'पूर्व से नो कप्पई' एवम्-उकाप्रकारेण सरक्षेण विपक्षेण वा वैचाहत्यकारमं से' तस्य जिनकाल्पिकस्य नो नैव कामपि कल्पते, 'एवं से नो चिहा' एवम्-कानेन प्रकारेण अपवादपदसेवनेच तरुण जिनकल्पिकस्य जिनपर्यायो न सिष्यति, जिनकल्पिकलात् पतिको भवतोय