________________
माध्यम् १० ५ सू० २०
पञ्चमोद्देशकसमाप्तिः १४५ 'परिहारं च से नो पाउणई' परिहारं च-परिहारनामकं तपोविशेषं स न प्राप्नोति अपवादानासेवित्वात्, 'एस कप्पे जिमकप्पियाण' एष कल्पः-प्रकारो जिनकल्पिकानामुक्तः । 'त्तिव बेमि'सुधर्मा स्वामी जम्बूस्वामिनं कथयति-हे शिष्य ! इति-उक्तप्रकारेण अहं तीर्थकरमुखाद् यथा यत् श्रतम तत्तथा तुम्यं प्रबोमि-कथयामि, इति ।। सू० २० ॥
इति श्री-विश्वविख्यात-जगहल्लभ प्रसिद्धवाचक-पञ्चदहाभापाकलितललितकलापालापकप्रविशुद्धगयपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त
"जैनाचार्य" पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबतिविरचित्तायां व्यवहारसूत्रस्य'
भाष्यरूपायां व्याख्यायां पञ्चम
उदेशकः समाप्तः ॥५॥
सरस्वति
म. १९