________________
अम शोदेशका प्रारभ्यते-- अथ पञ्चमोरेशकस्य चरमसूत्रेणास्य षष्ट्रोदेशकस्यादिसूत्रेण सह का सम्बन्धः । इति सम्बन्ध प्रदर्शयन्नाह भाष्यकार:-'पंचम' इत्यादि ।
गाथा-'पंचमउद्देसते, गिलाणभावो पर्दसिमी मुणिणो ।
सो इच्छइ नायविहि, संबंधो एस नायन्यो" ॥ १ ॥ छाया-पध्यमोहेशकान्ते ग्लानभावः प्रदर्शितो मुनेः ।
स इच्छति शातषिधि, सम्बन्ध पप बातव्यः ॥ १ ।। व्याख्या—'पंचमउद्देसते'-पश्चमोद्देशकस्यान्ते चरमसूत्रे 'मुणिणों' मुनेः-निम्रन्थस्य 'गिलाणभावो' ग्लानभावः-सर्पदंशेन मनोदौर्बल्यरूपः 'पदंसिओ' प्रदर्शितः। 'सो' स:-मरणाशतादिना खिन्नः सन् 'णायविहिं ज्ञातविधि, तत्र-ज्ञाता:-मातापित्रादयः तत्संबन्धीभूता वा, तेषां विधि - ज्ञातसम्बन्धमाश्रित्य तत्तत्संबन्धीभूतं जातभेदम् अन्यस्वजनान् वा 'इच्छइ' इति तेषां समीपे गन्तुमिच्छेदित्यर्थः । अथवा स्वजना ग्लाना मरणासन्ना वा भवेयुस्तैषां दर्शनदानाद्यर्थ वा गन्तुमिच्छेदिति षष्ठोदेशकस्यादौ ज्ञातविधिः प्रदस्यते, एष सम्बन्धः पूर्वापरोदेशकयोतिव्य इति ॥ १॥ तत्रादिम सूत्रमाह-"भिक्खू य इच्छेज्जा' इत्यादि ।
सूत्रम्-भिक्ख् य इच्छेज्जा नायविहि एत्तर, नो से कप्पइ थेरे अणापुच्छित्ता नापविहि एत्तए, कप्पह से येरे आपुच्छित्ता नायविहि एत्तए, घेरा य से वियरेज्जा एवं से कप्पइ नायविहि पत्तए, मेरा य से नो वियरे जा, एवं से नो कप्पइ नायविहि एत्तए, जं तस्य थेरेहि अविणणे नायविहि एई, से संतरा छेए वा परिहारे का ।। सू०१॥
छाया--भिक्षुपच इच्छेत् शाविधिं नो तस्य कल्पते स्थविराननापृच्छय भात. विधिमेतुम् , कल्पते तस्य स्थविरान् भापृच्छय झातविधिमेतुम् , स्थविराश्च तस्य वितरेयुः, एवं तस्य कल्पते हातविधिमेनुम् , स्थविराश्य तस्य भो वितरेयुः, एवं तस्य नो कल्पते शातविधिमैतुम् , यत्तत्र स्थविरैः अधितीणों शातविधिमेति तस्य सान्तरात् छेदो षा परिहारो था ।। सू० १॥
भाष्यम्--'भिक्खु य इच्छेज्जा' भिक्षुः-श्रमणः च-शब्दात् श्रमणी च इच्छेत् , किमिच्छेत्तत्राह-'नायविहि' इत्यादि, 'णायविईि एत्तए' ज्ञातविधि स्वजनभेदम् , ज्ञाता-मातापित्रादयः,