________________
भाग्यम् उ० ६ सू०१-५.
भिक्षोः स्वजनमिलनार्थममन विधिः १४७ अथवा पूर्वसंस्तुता मातापित्रादयः, पश्चात्संस्तुताः श्वश्वश्वशुरझ्यालकादयः, तन्निमित्तेन यः सम्बन्धः स ज्ञातदिधिरुभ्यते, माताप्रितश्वश्रूश्वशुरादिविषयेऽनेके भेदा भवन्ति, मतो विधिशब्दोऽत्र मैदवाचको भातव्यः, तेषां गृहे दर्शनदानाथर्थम् एतुं-प्राप्तुं गन्तुमित्यर्थः तदा-'नो से कप्पड येरे भगापुच्छिता नायविहिं एनए' 'नो'-न कथमपि 'से' तस्य-श्रमणस्य कल्पते स्थविरान् गच्छनायकान् अनापृष्ठ्य स्थविराज्ञामन्तरेणेत्यर्थः ज्ञातविधिमेतुम् मात्मनः स्वजनगेहे गन्तुम् । 'कप्पड से पेरे आपुच्छित्ता नायविहिं एत्तए' कल्पते तस्य स्थविरान् गच्छनायकान् पृच्छय गच्छनायकस्याऽऽज्ञा लब्ध्वा इत्यर्थः ज्ञातविधिमेतु-स्वजनगृहे गन्तुमिति । प्रच्छने यदि-'पेराय से वियरेना' स्थविरारच 'से' तस्य वितरेयुः-गमनायाऽऽज्ञां दधः 'एवं से कप्पइ नायविईि एसए' एवं गच्छनायकस्याऽज्ञासप्राप्त्यनन्तरम् ‘से तस्य श्रमणस्य कल्पते ज्ञातविधिमेतुम् 'थेरा य सेनो वियरेन्जा' यदि स्थविरा च तस्य स्वजनगृहे गन्तुमा नो वितरेयुः नो दयुः 'एवं से नो फप्पइ नायविहि एत्तर' एवम्-माज्ञावितरणाभावे तस्य नो कल्पते ज्ञातविधिमेतुम् । जितस्य थेरेहिं अविण्णे नायविहिं पड' यत् यदि श्रमणस्तत्र स्थविौरवितीर्णोऽननजातः ज्ञातविधिमेति प्राप्नोति स्थविराज्ञामन्तरेण यदि कश्चित् श्रमणः स्वजनगृहं याति गछति से संतरा छेए वा परिहारे पा' 'से' तस्य-श्रमणस्याज्ञामन्तरेण ज्ञातविधि कुर्वतः सान्तरात् स्वकृताद् मन्तरात् भाज्ञोल्लछनरूपाऽपराधात् छेदो या परिहारो वा, गल्छनायकाज्ञामुल्लंध्य ज्ञातविधिकरणे श्रमणस्य छेदनामक परिहारनामकं वा प्रायश्चित्तं भवति, इति भावः ।। सू. १॥
शासविधिमेतुं कस्य न करूपते ? तत्राह-'नो से कप्पइ' इत्यादि । सूत्रम् -नो से कप्पर अप्पमुयस्स अप्पागमस्स एगाणियस्स नायविहिं एसप ॥६०२॥ छाया-नो तस्य कल्पते मस्गश्रुतस्य अध्यागमस्य पकाकिनो क्षातविधिमेतुम् ॥सू०२।।
भाष्यम्--'नो से कप्पा' नो-न कल्पते कथर्माप 'से' तस्य श्रमणस्य, कीदृशस्येत्याह'अप्पमयस्स' मल्पश्रुतस्याऽगीतार्थस्य, 'अप्पागमस्स' अल्पागमस्य-आगमज्ञानविकलस्य लौकिकशास्त्रेष्वतिपरिचितस्य स्वशास्त्र विषयकज्ञानवश्चितस्य, पुनरन् गीतार्थे साप 'एगाणियस्स' एकाकिनः सहायकरहितस्याद्वितीयस्य 'णायविईि एत्तए' ज्ञातविधिमेतुम्-माप्तुम्, अल्पश्रुतेनअपागमेन एकाकिनाऽगीतार्थेन श्रमणेन स्वजनगृहे गमनं न कर्तव्यमित्यर्थः ।। सू. २ ॥
ज्ञातविधिमेतुं कस्य कल्पते । इति तविधिमाह---'ऋप्पड़ से जे तत्थ' इत्यादि । सूत्रम्-कप्पड़ से जे तत्थ बहुस्मुए वभागमे तेण सद्धिं नायविहिं एत्तए । ०३॥ छाया कल्पते तस्य यस्तत्र बहुश्रुतो वागमः तेन साहातविधिमेतुम् ।। सू० ३ ।।