________________
१४८
व्यवहार भाष्यम्-'कप्पइ से जे तत्व बहुस्सुए बहागमे' कल्पते 'से' तस्य श्रम णस्य यस्तत्र-गन्छे बहुश्रुतः सूत्रापेक्षया, ब्रह्मागमः अर्थापेक्षया 'तेण सद्धिं नायविहिं एसए' तेन बहुश्रुतेन बहागमेन साध ज्ञातविधिमैतुम्-स्वजनगृहं गन्तुं कल्पते इति संबन्धः, नैकाकिना श्रमणेन स्वजनगृहे गन्तुं शक्यते किन्तु - तस्मिन् गच्छे यो बहुश्रुतो वहागमः तेन साकं मिलित्या गन्तुं शक्यते इति भावः ।। सू० ३ ।।
स्वजनगृहे गते सति तत्राहारग्रहणविधिमाह-'तत्थ से' इत्यादि ।
सूत्रम्-- तत्थ से पृब्वागमणेणं पुन्चाउत्ते चाउकोदणे, पच्छाउते भिलिंगसू वे कप्पड़ से चाउलोदणेपडिग्गादिचए नो से कप्पड भिलिंगसूदे पडिग्गाहित्सए । ५० ४ ॥ - छाया-तत्र तस्य पूर्वागमनास् पूर्वायुक्त सन्तुलौदनः पश्वाचायुक्तः भिलिकसूपः कल्पते तस्य तन्तुलौदनः प्रतिग्रहीतुम् , नो तस्य करपते मिलिमपः प्रतिग्रहीतुम् ।। सू०४॥
भाष्यम् – 'सत्य से' इति तत्र-गृहस्थगृहे तस्य -भिक्षार्थमागतस्य साघोः 'पुच्चागमणेणं सूत्रे पञ्चम्पर्थे तृतीया आर्थत्वात् तेन आगमनापूर्व साधोरागमनात्प्रागेव 'पुब्बाउसे' पूर्वायुक्तः पूर्व रन्धनका एवं मायुक्तः रध्यमानः गृहस्थैः स्वनिमित्तं पक्तुमारब्धः 'चाउलोदणे' तन्दुलोदनः वसंत पच्छाउते मिलिंगसवे' पश्चादायुक्तः साघोरागमनानन्तरं रध्यमानः 'भिलिंगस्वे' इति मसूर दालिर्भवेत् उपलक्षणमेतत् सर्वदालीनाम् , तत्र तयोर्मध्ये 'कप्पड़ से' कल्पते तस्य साधोः 'चाउलोदणे' तन्दुलौदनः 'पडिग्गाछित्तए' प्रतिग्रहीतुम् तन्दुलौदनस्य पूर्वायुक्तस्वात् , किन्तु 'नो से कप्पई' नो-नैव-तस्य - सापोः कल्पते 'भिलिंगस्वे' मसूरसूपः 'पडिग्गासिए' प्रतिग्रहीतुं तस्य पश्चादायुक्तस्यात् ॥ सू. १ ॥
पुनरेवाह---'तत्य पुवागमणेणं' इत्यादि ।
सूत्रम्-तत्य पुब्बागमणेणं पुयाउत्ते मिलिंगवे, पच्छाउत्ते चाउलोदणे, कप्पड़ से भिलिंगस्वे पडिग्गाहित्तए, नो से कप्पइ चाउलोदणे पडिग्गाहिचए ।।५० ५॥
छाया-तत्र पूर्वागमनेन पूर्वायुक्तो भिलिकसूपः पश्चायुक्तस्तन्धुलोदनः कल्पते तस्थ भिलिस्पः प्रतिग्रहीतुम्, नो तस्य करूपते तन्दुलौवनः प्रतिमहोतुम् ।। सू० ५॥
भाष्यम्-- अस्मिन् सूत्रे मिलिङ्गसूपः साधोः प्रतिग्रहीतु कल्पते पूर्वायुक्तत्वात् किन्तु वन्दुलोदनो न कल्पते तस्य प बादायुक्तत्यादिति सूत्रभावः ॥ सू० ५ ।।
सूत्रम्-तत्थ से पूवागमणेणं दोवि पुवाउने कप्पइ से दोवि पडिग्गाहिसए ॥ सू०६॥