________________
भाग्यम् उ०६ २०६-११
तम्दुलौदनभिलिगसूपयो ग्रहणविधिः १४० छाया-तत्र तस्य पूर्वागमनेन शावपि पूर्वायुक्तो कल्पते तस्य द्वापि प्रति प्रहीतुम् ॥ खू० ६॥
भाष्यम्-अस्मिन् सूत्रे तन्दुलोदनो मिलिङ्गसूपश्चेसि द्वावपि प्रतिग्रहीतुं कल्पते तयोईयोरपि पूर्वायुकत्वात् ।। सू० ६॥
सूत्रम्--तत्य से पूज्वागमणेणं दोवि पच्छाउत्ते नो से कप्पड दोरि पडिगाहित्तए । ०७॥
छायात तस्य पूर्वागमनेम द्वापपि पश्चादायुक्तौ नो तस्य कल्पते द्वापि प्रतिप्रहीतुम् । खु० ७॥
भाष्यम्--अस्मिन् मूत्रे मिलिङ्गसूपस्तन्दुलौदनाच द्वापि नो फल्पते द्वयोरपि पश्चादायुतत्वात् ।। सू० ७ ॥
मत्र कल्पने कारणं प्रदर्शयति-जे से तत्थ' इत्यादि । सूत्रम्-जे से तत्थ पुवागमणेण पुवाउत्ते, से कप्पर पडिग्गाहितए ॥ ०८ ॥ छाया- यः सः तत्र पूर्वागमनेन पूर्षायुक्तः स कल्पते प्रतिग्रहीतुम् ।। सू० ८ ।।
भाष्यम् -- यः सः कोऽपि पदार्थो गृहस्मगृहे साधुप्रायोग्यः अशनादिः स सर्वोऽपि साधोरागमनापूर्वमायुक्तः-सम्पन्नः स कल्पते प्रतिग्रहीतुमिति तास्पाः ।। सू० ८॥
अथाऽकल्पने कारणमाह--'जे से इत्यादि । सूत्रम्--जे से वस्थ पुण्यागमणेणं पच्छाउत्ते, नो से कप्पइ पडिग्गाहितए ।।०९।। छाया-पास तक पूर्वागमनेन पश्चापायुक्तो नो तस्य कल्पते प्रतिग्रहीतुम् ॥सू०९॥
भाष्यम्-यः स कोऽपि पदार्थः सापोर्महणयोग्योऽशनादिगृहस्थगृहे साधोरागमनास्पश्चादायुक्तः–सम्पन्नः स कोऽपि पदार्थः साधो कल्पते इति भावः ।। सू० ९ ॥
पूर्व बहुश्रुतबद्भागमस्य ज्ञातविभिगमने विधिः प्रदर्शितः । ज्ञातविधि कृत्वा ततः प्रत्याववं उपाश्रये आगच्छति तत्र पादप्रस्फोटनादि चावश्यं करोतीति तद्विषये भाचार्योपाध्यायस्य पश्वातिशेषान् दर्शयति-'आयरियउवझायस्स' इत्यादि ।।
सूत्रम्-आयरिय उवज्झायस्य गर्णसि पंच अइसेसा पन्नत्ता, तं नहा आयरियउक्झाए अंतो उपस्सयस्स पाए निगिनिमय निगिझिय पप्फोडेमाणे वा पमनमाणे वा नो अइक्कमइ ॥५० १०॥