________________
१५०
यवहारले छाया -आचार्योपाध्यस्य गणे पञ्च अतिशेषाः प्राप्ताः तद्यथा-श्राचार्योपाध्यायः अन्त उपाश्रयस्य पादौ निगृह्य निगृह्य प्रस्फोटयन् वा प्रमार्जयन् घागो अतिक्रामति ॥सू०१०॥
भाष्यम्-'आयरियउवझायस्स' पाचार्योपाध्यायस्य आचार्यश्चौपाध्याय चेत्याचायोपाध्यायः आचार्यरूप उपाध्यायः यद्वा आचार्येण सहित उपाध्यायः आचार्योपाध्यायः, तस्याचार्योपाध्यायस्य गणसि' गणे-गन्छमध्ये इत्यर्थः 'पंच अइसेसा पन्नत्ता' पञ्च-पञ्चसंख्यका अतिशेषाः- अतिशयाः सामान्यसाघोरनाचरणीयत्वात् प्रज्ञता:-कथिताः । तानेव पञ्चातिशयान् दर्शयितुमाह-तं जहा' इत्यादि, 'तं जहा' तवथा-'आयरिय उव
झाए' आचार्योपाध्यायः, आचार्य श्चोपाध्यायम्चेत्यर्थः, 'अंतो उवस्सयस्स' अन्तः उपाश्रयस्य वसर्भध्ये इत्यर्थः, 'पाए' पादौ स्वकीयचरणौ 'निगिनिय निगिझिय' निगृह्य निगृह्य-भूमो यतनया-आस्फास्यास्फाल्य 'पष्फोढमाणे वा' प्रस्फोटयन्-तद्गतधूल्यादिमपनयन् 'पमज्जमाणे वा' प्रमार्जयन वा वस्त्रादिना प्रोग्यन् वा 'नो अइक्कमाइ'नो भतिकामति-तीर्थकराज्ञा नोछहयति, बाह्यत आगतस्य साधोः पादप्रमार्जनमुपाश्रयावहिरव करणीयं भवेत् किन्तु आचायोपाध्यायस्य तदतिशयरवेन प्रतिपादनान्न दोषः, यत पाचार्योपाध्याया न किमपि कारण विना एवं कुर्वन्ति, बहिगृहस्थानामुपस्थिती एवं करणे शासनोडाहो भवति, यदेते असभ्या जैनसाघवः ये उपस्थितजने धूलिमुखापयन्तीत्यादि कारणवशात्ते एवं कुर्वन्ति ततो न तेषामाज्ञाभलादि दोषः समापयेत तेषामतिशयत्वेन भगवता प्रतिपादितत्वात् । एषः एकोऽतिशयः ॥सू०१०॥
अथ द्वितीयमाह-'आयरिय' इत्यादि ।
सूत्रम्-आयरियउवज्झाए अन्वो उपस्सयस्स उच्चारपासवणं विगिचमाणे वा विसोहेमाणे वा नो भइक्कमइ ।। सू० ११ ॥
छाया---आचार्योपाध्यायः अन्त उपाश्रयस्य उच्चारप्रसवणं विगिश्चयन् पा विशोधयन् वा नो अतिकामति || सू० ११ ॥
भाष्यम् –'आयरियउवज्झाए' प्राचार्योपाध्यायः 'अंतो उबस्सयसस' मन्तःमध्ये उपाश्रयस्य 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'विगिंचमाणे वा' विगिञ्चयन्-ज्युत्सृजन् वा, 'विसोहेमाणे वा' भूमि विशोधयन् वा 'नो अइक्कमइ' नो अतिक्रामति, उपाश्रयमध्ये उच्चारप्रवण कुर्वन् माचार्यः तस्य यत् पुरीषादिकं विशोधयन् उच्चारादिपरिष्ठा. पकोऽपि नातिकामति । भाचायोपाध्यायस्य यदि प्रनवणादिवेगो भवेत् , सदा स उपाश्रयमध्य एव तत् कुर्यात् , यदन्यः कश्चिद् उच्चारादि परिष्ठापको भवेत्तहि-आचार्यः,