________________
સરસ્વતિબહેન મણીલાલ શાહ
भाग्पम् उ० ६ ० १२-१६
___ भाचार्योपाध्यायस्यातिशयनिरूपम् १५१ द्वितीयवारं तृतीयवारं वा उपाश्रयादहिरुच्चारार्थ गन्तुं न शक्नुयात् , यतो हि-मुहुर्मुहुर्वहिर्गमने श्रावरि वारं विमयादिकं कत्तू न पार्यंत, इत्यवज्ञया शासनस्य लघुता स्यात् , अत एव द्वितीयादिवारं याचारादिशक्का भवेत् तदा तत्रैव तत् तेन कर्तव्यम् , तस्य बहिर्गमने तदनुपस्थितौ यदि कोऽपि भन्यतैथिको वादी सामायाति कस्तं निवारयेत् , इत्यादिशा वात, तस्य विशोलि शिग्यो विशुद्धि कुर्वन तीर्थकराज्ञां नातिकामति प्रत्युत महानिर्जरां करोतीति भावः । इति द्वितीयोऽतिशयः २ ।। सू० ११ ॥
अथ तृतीयमतिशयमाह---'पायरियउबज्झाए' इत्यादि ।
मूत्रम्-आपरियउवझाए पभू वेयावडियं इच्छा करेजा इच्छा नो करेज्जा ॥ सू० १२ ॥
छाया-भाचार्योपाध्यायः प्रभुः षैयावृत्त्यम् इच्छा . कुर्यात् इच्छा नो कुर्यात् ॥ सू० १२ ॥
भाष्यम्---'आरियउनझाए पy' आचार्योपाध्यायः प्रभुः समर्थः शरीरसामर्थ्यवानपि 'वेयावडियं इच्छा करेज्जा' वैयावृत्यम् अन्यसाधुम्यो भक्तपानादीनामानयनादिकम् इच्छा कुर्यात् यदीच्छा भवेत्तदा कुर्यात् कर्तुं शक्नोति, 'इच्छा नो करेजा' इच्छा नो कुर्यात्, यदीच्छा न भवेत्तदा न कुर्यात् , आचार्योपाध्यायस्य सामध्येऽपि वैयावृत्यकरणप्रतिबन्धाभावात् , यदीच्छेत् तस्येच्छा भवेत् तदा वैयावृत्त्यं कुर्यात् यदि नेम्छा भवेत् , तदा न कुर्या तस्यातिशयवत्त्वात् । एष तृतीयोऽतिशयः ३ ॥ सू० १२॥
अथ चतुर्थमतिशयमाह-'आयरियउवमाए इत्यादि ।
सूत्रम्-'आवरियउपज्झाए अंतो उबस्सयस्स एगरायं वा दुराय वा वसमाणे नो अइक्कमइ ॥ सू० १३ ।।
छाया--आचार्योपाध्यायः अन्तः उपाश्रययस्थ पकरा या द्विरा था बसन् नो मतिकामति ॥ सू० १३ ॥
भाष्यम् –'आयरियउवमाए अंतो उवस्सयस्स' आचार्योपाध्यायः अन्तः-मध्ये उपाश्रयस्य वसतेः 'एगरायं वा दुरायं चा वसमाणे' एकरात्रं वा द्विरात्रं का एकाकी वसन् 'नो अरक्कमई' नातिक्राति कथमपि तीर्थराज्ञां नोल्लयति, तस्योपाश्रयमध्ये एकाकिवासोऽपि कल्पते अतिशयवत्वात् । एषश्चतुर्थोऽविशयः ४ ॥ सू० १३ ।।