________________
१५२
व्यवहारसूरे अथ पञ्चममतिशयमाह--'आयरिपउवमाए' इयादि ।।
मूत्रम् -आयरियउवज्झाए बाहि उवस्सयस्स एगरायं वा दुराय वा वसमाणे नो अइक्कमइ ॥ सू० १४ ॥
छाया--आचार्योपाध्यायो बल्पिाययस्य पकरात्र या द्विरा पा पसन् नो भतिकामति ॥ सू. १४॥
भाष्यम्-'आयरियउवज्झाए' आचार्योपाध्यायः 'बाहिं उवस्सयस्स' यहिपाश्रयस्य वसतेर्बहिर्भागे 'एगराय वा दुरायं वा बसमाणे नो अइक्कमइ, एकरात्रं वा द्विरात्रं वा कारणवशाद' एकाकी क्सन् नो अतिक्रामति न कथमपि अतिचारादिक प्राप्नोति कारणिकज्ञानवत्त्वात् । इति पञ्चमोऽतिशयः । ५। इत्येते पञ्चातिशया आचार्योपाध्यायानामेव भवन्ति तेषामागमकुशलत्वेन मौचित्यतो वर्त्तनशीलत्वात् ।। सू० १४ ॥
उक्ता भाचार्योपाध्यायस्य पञ्चातिशयाः, सम्प्रति गणावच्छेदकस्यातिशयद्वयं भवेदिति प्रदर्शयन्नाह-मणावपस्स' स्यादि ।
सूत्रम्-गणावच्छेययस्स गं गणंसि दो अइसेसा पन्नचा ते जहा-गणावच्छेछेयए अंतो उस्सपस्स पगराय वा दुरायं वा बसमाणे नो अइक्कमह॥ सू० १५॥
गणावच्छेयए चाहि उवस्सयस्स एगरायं वा दुराय वा वसमाणे नो अइक्कमइ ।। सू०१६॥
छाया-गणावच्छेदकस्य स्खलु गणे छापतिशेषौ प्रशप्तौ तबथा-गणापच्छेदका अन्त. पाश्रयस्थ पकरात्रं या द्विरात्रं वा वसन् नो अतिक्रामति ॥ सू० १५ ॥ गणावच्छेदको यहिरुपाश्रयस्य पकरावा द्विरात्र वा वसन् नो अतिक्रामति ॥२०१६।।
भाष्यम् -'गणारच्छेययस्स' गणावच्छेदकस्य 'गणसि' गणे स्वगणमध्ये 'दो अइसेसा पन्नत्ता' दो-द्विसंख्यको अतिशेषो. अतिशयो प्रज्ञप्ती, नतु साधारणतः आचार्योपाध्यायवदस्य पश्चातिशया भवन्ति । तदेवातिशयद्वयं प्रदर्शयति-तं जहा' इत्यादि । 'तं जहा' तद्यथा-'गणारच्छेयए अंतो उवस्सयस्स' गणावण्ठेदकोऽन्तः-मध्ये उपाश्रयस्य 'एगराय था दुरायं वा' एकरात्रम्-एकरात्रिपर्यन्तं वा, द्विरात्रं वा रात्रिद्वयं वा 'वसमाणे वसन् निवासं कुर्वन् , 'नो अइक्कमई' नो अतिक्रामति-अतिचारभाग न भवति, इति प्रथमोऽतिशयः १ ।। सू० १५॥
द्वितीयमाह-'गणावच्छेयए' गणायच्छेदकः 'बाहि उबस्सयस्स बहिबर्बाधभागे उपाश्रयस्यवसते:, 'एगरायं वा दुरायं वा बसमाणे एकरात्रम्-एकरानिपर्यन्तं वा, द्विरात्रं रात्रिद्वयं वा