________________
ramanmarrrroved
ध्यवहारले व्याख्या-दशस्थानसंपन्नोऽनगारः मालोचकेन दीयमानामालोचनां ग्रहीतुमर्हति, कीदृशः स भवितुमईति ! 'तं जहा' तपथा-माचारवान्-ज्ञानाद्याचारवान् १, अवधारवान्अवधारणावान् २, व्यवहारखान्-आगमादिपश्चप्रकारव्यवहारवान् ३, मपीडका:--लज्जापनोदकः यथा परः मुखमालोचयति ५, प्रकुर्वक:-मालोचितेऽतिचारे शुद्धिकरणसामर्थ्यवान् ५, निर्यापका-निर्यापनकारकः तथा प्रायश्चित्तं ददाति यथा स निवौंदु शक्नोति ६, भपरित्रावीश्रुतालोचकदोषाणां न कस्मैचित्कथनशीलः ७, अपायदर्शी-आलोचकस्य पारलाकिकाऽपायद. शंकः ८, प्रियधर्मा-धर्मप्रियः ९, दृद्धधर्मा-आपपि धर्मेऽविचल १० इति । तस्य, तथा ज्येष्ठत्य च समीपे मालोचना कर्तव्या । यदि तत्र दशविधगुणयुक्तो न भवेत्तदा पर्यायव्येश्ठस्य समीपे देवसिकं रात्रिक सामान्यमतिचारजातमालोचयेदिति । अथापवादमाह-मथ यदि-'नत्यि या इत्य के आलोयणारिहे' न सात-ने विद्यन्त पेदन चिदालाचाही निप्रैन्थाः 'एवं गई कप्पइ अन्नमग्नस्स अतिए आलोपत्तर' एवम्-एतादृश्यां परिस्थिती खल्लु कल्पतेऽन्योऽन्यस्याऽन्तिके-समीपे आलोचयितुम्-मालोचनां कर्तुमिति ।
अयं भाषः---मालोचना च न विपक्षे, सपक्षेऽपि नागीतार्थेषु भवितुमईति, तत्र गुमातिपारस्य प्रकटनायोग्यत्वात् । तत्र विपक्षः-संयसाः संयतीनाम्, संयत्यश्च संयतानामिति । सपक्षः संयताः संयवानाम् , संयत्यश्च संयतीनां भवति । यतः-विपक्षे आलोचनायां चतुर्थवतादिगुप्तातिचाराणा प्रकटने परस्परं भावमेदः संमवति, तस्माद् भगवता बन्योऽन्यालोचनाप्रतिपे. घकमिदं सूत्र प्रतिपादितम् । अपवादपक्षे गाढागाढकारणे समुत्पन्ने परस्परालोचनाविधिप्रतिपादक सूत्र प्रवर्तितम् । तत्रापि विवेकः प्रवर्चयितव्यः, यथा--आलोचको युवको वृद्धो वा मालोपनाहा निर्बन्धी वृद्धावस्यम्माविनी । माछोचिका युवतिद्धा वा भाकोचनाही निम्रन्थो वृद्धोअपश्यंभावी युज्यते, एवं परस्परालोचनाविधिप्रतिपादकं सूत्र प्रवर्तनीयमिति । मालोचना: कीदशैर्मवितम्मम् ? तबाह भाष्यकार:- गोयस्था' इत्यादि । गाथा-"गीयत्था करकरणा, पोढा परिणामिया य गंभीरा ।
चिरदिक्खिया य वुड्दा, जपणो अलोयणाजोग्गा ॥ १॥" छाया-गीतार्थाः कृतकरणाः, प्रौदाः पारिणामिकाश्च गम्भीराः ।
विरदीक्षिताश्च शुद्धाः, यतय मालोचनायोग्याः ॥१॥ व्याख्या-गीयस्था' इति । गीतार्थाः-सूत्रार्थतदुभयनिष्णाताः, कृतकरणाः-भनेवारमालोचनादाने सहायीभूताः, प्रौढा:--समर्थाः सूत्रतोऽर्थतश्च प्रायश्चिचदाने पश्चास्कर्त्तमशक्याः, पारिणामिकाः-मालोचनायाः परिणामचिन्ताकुशलाः, गम्भीराः मालोचकस्य महति