________________
Aviyiva
n
wwwamrHARHAAHArran
निम्रन्थनिन्धीनां परस्परमालोचनाविधि: R शरादविषः, उतधगाथा-'उबहि-सुप-भत्तपाणं, अंजलिपगहो य दावणा गेमा ।
छ8 निकायर्ण तह, भण्मुद्दामं च किम्म ॥१॥ यावञ्च समो-सरो निसज्जा फहापर्वधी य ।
बारसविहो य एसो, संभोगों ओषधी णेमो ॥२॥ इसि, छाया-उपधि-श्रुत-भक्तपानम् अञ्जलिप्रग्रहश्च दापना ज्ञेया ।
षष्ठं निकाचनं तथा, अभ्युत्थानं च कृतिकम ॥१॥ वैयावृत्यं समवसरणं निषया कभाप्रबन्धश्च ।
वादविपश्वेष संभोग ओघतो ज्ञेयः ॥२॥ इति । तथाहि-उपषिविषयः १, श्रुतविषयः २, मक्तानविषयः ३, मञ्जलिप्रमाविषयः १, दापनाविषयः, दापना-शण्याहारोपषिस्वाभ्यावशिष्यमणानां प्रदापनं तदिषयः ५, निकाक्नविषयः, निकाचन निमन्त्रण तद्विषयः ६, मभ्युत्थानविषयः ७, कृतिकर्मविषयः ८, वैयावरणविषयः ९, समयमरणं म्याख्यानादि करणे हत्थसाक्षात् परस्परमन्तिके उपवेशनं, सद्विषयः समवसरणविषयः १., संनिष्पाविषयः ११, कथाप्रबन्धविषयश्चेति १२ वादविषः संभोगस्तद्विशिष्टाः सांभोमिका मवेषुः 'नो एं कप्पह अन्नमन्नस्स अंतिए भाकोएचए' नो-नैव " ' इति वास्यालकारे कन्यतेऽन्योऽन्यस्य-परस्परस्य अन्तिके-समीपे निम्रन्थस्य निन्थीसमीपे, निर्माश्च नियसमीपे मालोचयितुम्-मालोचनां कत्तुम् स्वकीय सकीयमतीचारजात प्रकरयितुं नो मते इति सम्बक | पवं वहि कुन कल्पते ! ल्याह-'मल्लि गा! हत्यादि । 'मरिख या त्व र बालोयपारिहे। सन्ति-विषन्ते चेदय सबाये बेमिसलोनाः मालोचनादान योग्याः स्थानाङ्गसूत्रस्य दशमस्थानोकदशविषगुणयन्तो निर्मन्थास्तदा-कप्पा से तेलि अंतिए आलोएनए' करूपते तस्य-मालोचकस्प तेषाम् बालोचनाणामन्तिके समीप आलोपयितुम् । मालोचनाईः स्थानासत्रस्य दशमस्थामोजदशक्षिगुणधारको मवेत् । उकञ्च
"दसहि ठाणेहिं संपन्ने भणगारे मरिहा भालोयणं परिच्छितए, तं जहा-आयार १, मवहारवं २, बवहाख ३, ओवीलए ४, पकुन्दए ५, अपरिस्साई ६, निग्जाबए ७, भवायदेसी ८, पियधम्मे ९, दतधम्मे १० ॥
छाया-आधास्वान् १, नवमास्वान् २, पवहारवान् ३, अपनीडकः ४, प्रकुर्षक: ५, अपरिनावी का निर्यापकः ७, अपायदशी , प्रियधर्मा ७ छधर्मा १० इति ।