________________
विभागामारी ३० ३ ० ३२
प्रामादिभूमेरवाहानुज्ञापनाविधिः ८१ युज्यते सां स्मनी रात्री तौर सैन्यपरिवेष्टिते प्रामादौ अतिक्रामयितुम् उल्लयितुं यापयितुं तत्र स्थातुमित्यर्थः नो कमतर पूर्वेण न्यः । 4. वह मिश्रिी का मिश्री वा सां रमनी तत्रैव भतिकामयति भतिकामयन्तं वाज्यं स्वदते अनुमोदते सः "दुइमोवि' इति विधातोऽपि तीर्थकरतो नृपतो वा उभयतोऽपि अतिक्रामन् आज्ञामुल्लहयन् तीर्थकराज्ञां नृपाज्ञां च बिलोपयन् भापयते-प्राप्नोति चातुर्मासिकं अतुर्माससम्बन्धिकं परिहारस्थान प्रायश्चित्तस्थानम् अनुदातिक चतुर्गुरुरूपं प्राप्नोतीति पूर्वेण सम्बन्धः ॥सू० ३१॥
__ अत्राह भाष्यकार:-'पढम' इत्यादि । मायम् --प्रदमं जह माणिज्जा, निमिचविजापळेण उप्पाय ।
सोच्चा वा जड जाणा, तत्तो पुच्वं नियत्तेज्जा ॥७॥ छाया--प्रथमं यदि जानीयात् निमित्तविद्यायलेन उत्पातम् ।
श्रुत्वा वा जानीयात् तत्तः पूर्व निवसत ॥ ७ ॥ अवचूरी--पढ़म' इति । प्रथम विरुद्धराज्यातिक्रमणादितः पूर्व निम्रन्थो यदि निमित्तशास्त्रस्य विवायाश्च बलेच उपलक्षणादवधिज्ञानातिशयेन वा उत्पातं भविष्यमाणमुपद्रवं जानीयात् , वा-अथवा श्रुध-अन्यजनसकाशात् अतिशयज्ञानिसकाशात् कस्यचिदेवस्य कयनाद्वा श्रवणगोचरीकृत्य अनागतकालिकमुपद्रवम्-यथा जनाः परस्परं वातीलापसमये किञ्चिद्विरोधादिकारणमुपलक्य वदन्ति यदत्र परराजातिक्रमणं भविष्यतीति, तथा किञ्चित्प्रकारकं दुनिमित्तमशुभं चन्दसूर्यपरिवेषादिकं दृष्ट्वाऽनुमानेन उत्पातसं भवं कथयन्ति, इति तेभ्यः श्रुत्वा वा उत्पातं जानीयात् तदा श्रमणः तत्तः तस्माद् प्रामादितः पूर्व पूर्वमेव उत्पातायागेव निवर्तेन ततो निर्गम्छेत् न तत्र वासं मासकल्परूपं चातुर्मासरूपं वा कुर्यादिति भावः । यदि च पूर्वोक्तप्रकारेण नावगतं स्यात् सहसैव तद् मामादिकं परसैन्येन अवरुद्धं भवेत् , मार्गाश्च व्यवच्छिन्नास्तदा निर्गमनं श्रमणैर्ने कर्तव्यम् , अथवा केचित् साधवो ग्लाना ज्वरादिपीडिताः तपोदुर्बला वा भवेयुस्तदापि तत्रतो न निर्गन्तव्यं, तत्रैव यतनया संयमरक्षणपूर्वकं स्थातव्यम् । यदि परचक्रपीडिता जना एकत्रीभूय पर्वतदुर्गादिषु गत्वा तिष्ठन्ति तदा श्रमणैरपि नैः साई गत्वा तत्रैव भक्तपानादौ गमनागमनादौ च तथा यतना कतया यथा संयमयोगो न परिभ्रश्येतेति भावः ॥७॥
मथ प्रामादिषु अवग्रहमर्यादा प्रतिपादयति-'से गामसि वा' इत्यादि
मुत्रम्--से गामंसि वा जाव संनिवेसंसि वा कप्पइ निर्णयाण वा निग्गयीण वा सचओ समंता सकोस जोपणं उग्गहं ओगिण्डित्ता णं चिद्वित्तए ॥ सू० ३२ ॥