________________
Mananranaanaanaanwarunarnavra
छाया—अथ प्रामे षा यावत् संनिवेशे वा कल्पते निर्घन्धानां वा निन्धीमा वा सर्वतः समन्तात्सकोशं योजनम् अवदम् अवगृत स्थातुम् ॥ सू० ३२ ॥
तइयो उद्देसो समत्तो ॥३॥ चूर्णी—'से गामसि वा' इति । मथ-सैन्यप्रकरणानन्तरम् ग्रामे वा यावत् संनिषेशे वा यावपदेन-प्रामाकरनगरखेटकर्बटद्रोणमुखपत्तनाश्रमसंनिवेशेषु इत्यर्थों वोध्यः, एतेषु स्थानेषु यदा मासकल्प चातुर्मासं :वा यावत् स्थिति कुर्वतां निम्रन्थानां निर्ग्रन्थीनां वा सर्वतः समन्तात् प्रामादेः पूर्वपश्चिमदक्षिणोत्तरदिक्षु विदिक्षु वा प्रत्येकं सोश योजनम् पञ्चक्रोशान् यावत् सार्द्धद्विक्रोश गमनस्य सार्द्धद्विकोशमेवागमनस्य एवं पञ्चकोशान् यावत् प्रत्येक दिशि क्रोशद्वय माहाराद्यर्थ, तत्स्थानाक्रोशाझे विचारमिनिमित्तमिति, मनेन प्रकारेग गमनागमनस्य पञ्चक्रोशपरिमितक्षेत्रविषयमवग्रहम् अवगृह्य-अनुज्ञाप्य तत्र स्थातुं मासकल्पं चातुर्मासं वाऽवस्थातुं कल्पते ।। सू० ३२ ।। इति श्री विश्वविख्यात–जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगथपधनकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाइछत्रपतिकोल्हापुरराजमदत्त. "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालबमचारि-जैनाचार्य-जैनधर्म-दिवाकर--पूज्यश्री-घासीलावतिविरचितायां"बृहत्कल्पसूत्रस्य"
चूर्णि-भाण्या-ऽवचूरीरूपायां व्याख्यायां
तृतीयोदेशकः समाप्तः ||२||