________________
। अथ चतुर्थोद्देशकः। व्याख्यातस्तृतीयोदेशकः, साम्प्रतं चतुर्थो देशको व्याख्यायते । अत्र तृतीयोदेशकस्यान्तिमस्त्रेणास्यादिसूत्रस्य, कः सम्बन्धः । इति तत्सम्बन्ध प्रतिपादयति भाष्यकार:-'गामाइ०' इत्यादि ।
भाष्यम् -ग्रामाश्वासबसणं, पुवं कुत्तं च समणसमणीर्ण । तत्य य निवसंताणं, दुद्धाइयविगइसेवणओ ॥१॥ मोहुभवी दि जायइ, तेणं सेवेज्ज दोससंघायं । तस्स य पायच्छित्तं, चुच्चइ इह एस संबंधो ॥२॥ छाया—प्रामादिवासवसनं, पूर्वमुक्तं च श्रमणश्रमणीनाम् । तत्र च निषसतां दुग्धादिकविकृतिसेवनतः ॥१॥ मोहोडवो हि जायते, तेन सेवेयुवापसघातम्। तस्य व प्रायश्चित्तम्, उच्यते इह पष सम्बन्धः ॥२॥
अवदूरी-गामाइ०' इति । पूर्व तृतीयोदेशकस्यान्तिमसूत्रे श्रमणश्रमणीनां मामादिवासबसनम् उक-प्रतिपादितम् . तत्र च निवसता मासकल्पवास वा चातुर्मासवास वा कुर्वतां तेषां तत्र गोमहिभ्यादिप्राचुर्येण दुग्धादिदाने लोकाः सुलभा भवेयुः, ते च संयतादीन् प्रचुरदुग्धादिना प्रतिलम्मेयुस्ततो दुग्धादिकविकृतिसेवनतः प्रणीतरसभोजनतस्तेषां हि निश्चयेन मोहोद्भवो जायते, तेन कारणेन ते दोषसंघात हस्तकर्मादिदोषसमूह कदाचित् सेपेयुः, तस्य च दोषसंघातस्य प्रायश्चित्तम् इह-अस्मिन् चतुर्थीदेशकस्यादि सूत्रे उच्यते प्रतिपाद्यते, एष उक्तस्वरूपस्तृतीयचतुर्थोंदेशकयोः सम्बन्धो वर्तते ॥ १-२-॥
इत्यनेन सम्बन्धेनायातस्यास्य चतुर्थोदेशकस्येदमादिम सूत्रम्--'तमो अणुग्धाइया' इत्यादि ।
सूत्रम्-तमो अणुग्धाइया पण्णता तंजहा-इत्थकम्मं करेमाणे १, मेहुणं पडिसेबमाणे २, राइभोयणं झुंजमाणे ३ ॥ सू०१॥ ।
छाया-प्रयः अनुज्ञातिका प्रक्षताः, तद्यथा-हस्तकर्म कुर्वाणः १, मैथुन प्रतिसेवमानः २, रात्रिभोजनं मुजानः ॥ सू०१॥
सूर्णी-'तो' इति । अनुवातिकाः-उदयातयितुमशक्या अनुदातिकाः, मनुद्घातिकप्रायश्चित्तयोग्याः, एते व्यक्षेत्रकालभावभिन्ना अपि प्रकृते गुरुमासिकप्रायश्चित्तभाजोऽत्र मायाः, ते त्रयः त्रिसंख्यकाः प्रज्ञताः भगवद्विरुक्ताः । के ते! इत्याइ-तंजा-तयथा ते यथा-'इत्यफम्म करेमाणे' हस्तकर्म कुर्वाणः, तत्र हस्तकम-हन्ति हसति वा मुखमावत्य अनेनेति हस्तः आदाननिक्षेपादिकरणस्वभावः करः, तेन करणभूतेन यत् कर्म निषिद्धाचरणादिकं क्रियते तत् हस्तकर्म, शुभाशुभं सर्वमपि कर्म हस्तेनैव क्रियते किन्वत्र निषिद्धाचरणस्य प्रस्तावात्कर्मणो निषिद्धाचरणमित्यर्थः कृत इति, तत् कुर्वाण: भाचरन् प्रथमोऽनुपातिको भवति १ । द्वितीयमाह