________________
वृहत्कल्प 'मेहुणं पडिसेवमाणे' मैथुनं प्रतिसेवमानः, तत्र मैथुन मिथुनं त्रीपुंसयुग्मलक्षणं, तस्य भावः कर्म वा मैथुनम्-भब्रह्म तत् प्रतिसेवमानो द्वितीयोऽनुदधातिकः २ । तृतीयमाह---'शइभोयणं मुंजमाणे रात्रिभोजनं भुजानः—पूर्व सैन्यप्रकरणे सैन्यरुद्धे स्थाने भिचाचर्या गतः साधुः कदाचित् तां रजनौ तत्रैव वाहयेत् तत्र तेन एकाक्षित्वेन रात्रिभोजन इस स्यात् तेन स रात्रिभोजनस्वभावो भवेत् ततः रात्रिभोजनं रात्रौ अशनाथाहरणं भुखानः कुणिस्तृतीयोऽनुद्घातिको मवति । एषां त्रयाणामपि अनुयातिक गुरुमासिकं प्रायश्चित्तं समापधेरोति ।। सू१॥
एतदेव विशदयति भाष्यकारः—'उग्याय.' इत्यादि ।।
भाष्यम्--उग्घायअणुग्धाया, बच्चे खेते य काल भावे य। दब्वे इलिहरागो, किमिरागो होज्जऽणुक्कमसो। ३ ॥ खेत्ते य किण्ह-पत्थर-भूमी काले य संतरं इयर । भावे य अपगडी, भन्यस्स य तह अमवस्स || ४ ॥ छाया---उद्घातानुब्धाती, द्रव्ये क्षेत्रे व काले भावे च । द्रव्ये हरिद्वारागः, कृमिरागो मवेदनुकमशः ॥ ३ ॥ क्षेत्रे व कृष्ण-प्रस्तर-भूमिः, काले ब सान्तरमितरम् । भागे ! प्रकृतः, FEER बया श्रमाय
अवचूरी—'उग्यायः' इति । मत्र इस्वस्वाद् दीर्घत्वपद् उद्घातिकार मनुघातिकल्प प्रसिद्धिरिति कृत्वा द्वयोरपि उद्घातिकानुपातिकयोव्यादिमेदतः प्रत्येकं चतुर्विषत्वं प्रतिपाद्यते'उग्याइय०' इत्यादि । उद्घातानुद्घातौ उद्घातिकम् अनुद्घाति कंचेति दे अपि प्रत्येकं चतुर्विधे भवतः, तथाहि-द्रव्ये क्षेत्रे काले भावे च द्वे मपि भवतः, लत्र द्रव्य इति व्यत उद्घातिको हरिवारागः, तस्य सुखेनापनेतुं शक्यत्वात् , अनुद्घातिकं कृमिरागः अपनेतुमशक्यत्वात् १ । क्षेत्रे इति क्षेत्रतः कृष्णप्रस्तरभूमिः, क्रमशः उद्घातिक, कृष्णभूमिः हलकुलिकादिभिः सुखेन क्षोदयितुं शक्यत्वात् , अनुपातिक प्रस्तरभूमिः हलादिना क्षोदयितुमशक्यत्वात् २ | काले इति फालतः अपातिक मत्र सान्तरम्अन्तरन्तः समयव्यवधानेन प्रायश्चित्तदान भवति, अनुपातिकम् इत्तरमिति निरन्तरं यत्र समयसातत्येन प्रायश्चित्तदानं भवति ३ । मारे इति भावतः- उपातिक यथा भव्यस्याष्टौ प्रकृतयः या उद्घातयितुं, शस्या भवन्ति, अनुढातिक यथा अभव्यस्याष्टी प्रकृतयः या उदातमितुमसस्था भवन्ति यतो यथा भत्र्यो येन शुभाध्यक्सायेन ज्ञानावरणादिधर्मणां क्षपणे करिष्यति ताडो भाषोऽमयस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुपातः, कोन्यातकरणस्वासाराम , ममेव कारणेन तस्व कर्माणि अनुशासिकानि कम्यन्ते । मन्त्र च प्रायश्चित्सानुपातिकस्वाधिकार इति हस्तकर्मादीनां त्रयाणां विरुवाचरणानां सेवनत एते त्रयोऽपि अनुवातिकाः अनुयाक्तिकापाक श्चित्तयोग्या भगक्ता प्रदर्शिताः, एषां मूळगुणानामेव भासदावाविति ।। ३-१ ॥