________________
पाराविक स्वरूपम् ८५
-माच्या ऽवचूरी उ० ४ सू० २
पूर्वसूत्र अनुजाताय गुरुकारीपणा प्रोका, सम्प्रतमपि गुरुकाया एवं पाराञ्चिकाख्यारीपण प्रतिपादयितुमाह, अथवा पूर्वसूत्रे तपोऽ शोषिः प्रोका, इदानी छेदाई शोभिः प्रतिपाद्यते'ओ' इत्यादि ।
सूत्रम् - ओ पारंचिया पण्णत्ता, तं जहा-दुद्वे पारंचिए १, प्रमते पारंचिए २, अन्नमन्नं करेमाणे पारंचिए ३ ॥ ० २ ॥
छाया - त्रयः पाराचिकाः मनसा तद्यथा कुछ: पाराञ्चिकः १, प्रमत्तः पाराfsaeः २, अन्योन्यं कुर्वाणः पारायिकः ॥ ०२ ॥
चूर्णी - 'त' इति । त्रयः त्रिसंख्यकाः पाराचिकाः पाराञ्चिकप्रायश्चित योग्याः प्रज्ञताः तीर्थंकरादिभिः प्ररूपिताः । पाराञ्चिक इति कोऽर्थस्तत्राह - येन प्रायश्चित्तेन परिशोधितेन भ्रमणः पारं संसारसमुद्रस्य तीर मोक्षरूपम् अतिगति तत् पाराश्चिकम् भव प्रायश्चितस्य शुद्धभावतः परिशोधनेन श्रमणो मोक्षमाप्नुयादिति भावः । एतप्रायश्चित्तापन्नस्वेन उपचारात् श्रमणोऽपि पाराञ्चिकः कथ्यते । अथवा शोधिरूपस्य प्रायश्चित्तस्य पारं पर्यन्तमति गच्छति यत्तत् पाराञ्चिकं अपश्चिममनुत्तरं वा प्रायश्वितं पाराचिकं व्यपदिश्यते । के से त्रयः पाञ्चिकाः ! इत्याह- 'संजया, इत्यादि, तथथा - ते यथा - दुष्टः पाराञ्चिकः प्रथमः १, प्रमत्तः पाञ्चिको द्वितीयः २, अन्योन्यं कुर्वाणः पाञ्चिकस्तृतीयः ३ । वत्र दुष्टो - द्विविधः कषाय दुष्टो विषयदुष्टश्य, एकः कषायमाश्रित्य दुष्टो भवेत्, द्वितीको विषयमिन्द्रियविषयमाश्रित्य दुष्टो भवेत्, सद्विविधोऽपि दुष्टः पाराञ्चिकप्रायश्चित्तयोप्यो भवति १ । द्वितीयः प्रमत्तः पाराञ्चिकः प्रमादमाश्रिष्य पाराञ्चिकप्रायश्चित्तयोग्यो भवधि, व्ययं स्यानर्द्धिनिद्रावशात् मांसडेवी, पचेन्द्रियवधकारी, त्यसेवी च भवतीति प्रमत्तः पाराञ्चिकः कथ्यते २। तृतीयः अन्योन्यं कुर्वाणः अन्योन्यमिति परस्परं साधुः साधुना सह मैथुनचेष्ठां कुर्वाणः निर्भन्धी निर्मन्च्या सह मैथुनवेषां कुर्बाणा च । एते पूर्वोक्ता योsपि पाराशिकप्रायश्चित्तभागिनो भवन्तीति । अत्रेयं छेदाई शोधिरभिहिता, छेदस्तावत् द्विविष:-- देशतः सर्वतश्च तत्र पश्चरात्रिदिवादिकः षण्मासान्त छेदो देशन "छेद उच्यते सर्बच्छेदनिर्विषःमूळाऽनवस्थाप्यपाराञ्चिकभेदात् अत्र पाराञ्चिकच्छेदस्याधिकारः, स च द्वादशवार्षिकं तपोऽनुष्ठानं कारयित्वा गृहस्भवेयं दत्त्वा पुनर्नूतन दीक्षा प्रदानरूपो भवति । सराशिको विविधो भवति - आशातना पाराविकः प्रतिसेवनापाराञ्चिकश्व तत्र - माशातनापाराश्चिकःतीर्थकर प्रवचन श्रुता चागमस्महर्दिकादीनामन्य शासकः, सत्र तीर्थकराशातना भथातीर्थकरो हि यद् देवरचितसमवसरणाष्टमा प्रतिहार्यादिलक्षणां प्राभूति कामनुमन्यते तन्न गरम्, यः केवखालोकेन मनस्वरूप जानन्नपि किमिति विपाकदारुणामेतादृशी भोगसामग्रीं भुक्के ! इति । तथा मल्लिनाथस्य श्रीशरीरस्यापि बन्तीर्थमुच्यते तदप्यतीवायुकम् जीती न भवतीति शाले श्रूयते इति । तथा सर्वोपायकुवाला व्यक् ितीर्थकम प्रामनमनादौ विद्वत्य विद्वत्यातील दुश्वरां देशनां
"
,