________________
वर्तते तत्र स्थान्दमपि जपन्यमन्यमयथालन्दकालं यथावसरम् अवमहो भवति न तत्र कोऽपि मनुज्ञापयितव्यः, एषां स्थानानां पूर्वमेव सागारिकराजादिनाऽनुज्ञापितत्यादेव, मन्त्र सागारिकराजावग्रहो बोयो । अत्रायं विवेकः--पूर्वोक्लेषु स्थानेषु यथायोग्यमवग्रहो भवति यथा-अनुचरिकायामष्टौ हस्ता भवग्रहे, परिवायां चत्वारो रत्नयः, वृतिस्वामिनो वृतेः परमपि हस्तमानमकाडो बोध्यः । शेषः पुनः सर्वोऽपि तृपतेरवग्रहो मन्तव्यः । एतदवग्रहपरिमाणं बोध्यम् । अत्र उन्चारादीनि स्थाननिषदनादानि वा कुर्वन् श्रमणो यदि कुद्ययादीनां हस्ताभ्यन्तरे करोति तदा तेन गृहपत्यवग्रहो मनस्ति भावनीयः, हस्तात्पुनरमिक बहिचरिकाप्राकारपरिवादिषु च राजामहो ब्रोभ्यः, अटल्याममि यबसो राना भवति तदा तस्यैवावग्रह श्रमशः स्मरेत् , यदि चासो राजा ताटव्यां न प्रभुस्तदा शकेन्द्रस्यावग्रह मनसि चिन्तयेदिति ॥ ० ३० ॥
॥ इत्यक्प्रामकरणम् ।। पूर्व श्रमणस्य निवासविषयोऽवग्रहः प्रतिपादितः तत्र, राजावग्रहोऽप्यन्त त इति साम्प्रतं विरुद्धराजसैन्यातिक्रमणे निर्मन्धनिम्रन्थीनां भिक्षाचर्यानिवासादिविधि प्रतिपादयति'से गामस्स या' इत्यादि ।
मूत्रम्--से गामस्स वा जाव रायहाणीए वा बहिया सेण्णं सनिविदहें पेहाए ऋप्पइ निभायाण का निमाथी वा तहिचसं भिक्खापरिमाए गंतुं पडिनिय त्तर । नो से कप्पइ तं स्यणि तत्थेव उवाइणाविचए, जो खल्ल निम्मंथो वा निग्गंधी वा तं रयणि तत्थेव उवाइमाबेइ, उवाइणावंत वा साइज्जइ, से दुइमोवि अइकममाणे आवजइ चाउम्मासियं परिहारद्वाणं अणुग्याइयं ॥ सू० ३१॥
__छाया-अथ प्रामस्य षा यावद् राजधान्या वा बहिः सैन्य संनिविष्टं प्रेक्ष्य कल्पते निर्धन्यानां वा निम्रन्थीनां या तं विषस भिक्षाचर्याय गत्वा प्रतिनिस्तितम् । नो तस्य कल्पते तां रजनी तत्रैव अतिकामयितुस् । यः जल निम्रन्यो वा निन्थी वा तां जिनी तय अतिक्रामयति प्रतिक्रामयन्तं वा स्वदते स विधातोऽपि अतिक्रामन आपद्यते चातुर्मासिकं परिहारस्थाममनुद्घासिकम् ।। सू० ३१ ॥
चूणीं- 'से गामस्स या' इत्यादि । 'से' अथ-अवग्रहप्रकरणानन्तरं सम्प्रति ग्रामस्य वा आसन्नप्रामस्य 'जाच' इति यावत् , यावत्पदेनात्र नगरादिपदानां संग्रहपाठोऽस्यैव प्रथमोदेशके पष्ठसूत्रोक्तो प्रामादारभ्य राजधानीपर्यन्तः सोऽपि वाच्यः, अत्रोक्तपदानामर्थोऽपि तत्रैवाऽयलोकनीयः। राजधान्या वा बहिः-बहिर्भागे सैन्यम् अन्यनृपतेः सैन्यदलं प्रामादिविजयाथ संनिविष्टम् मागत्य स्थितं प्रस्य दृष्ट्या कल्पते निर्मग्थानां वा निर्मभीनां वा तत्तद्नामादिस्थितानां तदिवसमभिव्याप्य तस्मिन् दिवसे इत्यर्थः मिक्षाचर्याय भिक्षाच तत्र आसन्नग्रामादौ गत्वा प्रतिनिवरितु प्रत्यागन्तुं कल्पते किन्तु 'सें तस्य भिक्षाचवितस्य निन्यस्य निर्गन्थ्या वा नो कल्पते न