________________
मृहत्कस्पाक्षे भाष्यम्-पढमे आममभिन्न, तालपलंय निसेहियं दुण्इं । वीए भिन्नग्गहणं, आणत्तं समण-समणीर्ण ||१|| तइए निम्नथाण, भिष्णमभिण्णं च पक्कमाणनं । निग्गंधीण चउत्थे, पकं पि निसेहि यमभिण्ण ॥२॥ कप्पइ य एत्व भिण्णं, विहिभिण्ण तंपि णो अविहिभिण्ण समणीण य छ भंगा, जो मुद्धो सो य गहियदो ॥३॥ छाया- प्रथमे आमभिन्न तालप्रलम्बं निषिद्धं बयानाम् । द्वितीये भिन्नग्रहणम् , यामप्तं श्रमण-भ्रमणीनाम् ॥१॥ तृतीये निन्थाना, भिन्नमभिन्नं च पक्षमाप्तम् । मिर्गन्धीनां चतुर्थे, पकमपि निषिद्धमभिन्नम् ॥२॥ कल्पते यात्र (पञ्चमे) भिन्न, विधिभिन्न तदपि नो अविधिभिन्नम् । अमणोना पड भना, या शुद्धः स च प्रदीतव्यः ॥३॥
अवचूरी--पक्ष मे इति । पढमे प्रथमे सूत्रे प्राममभिन्न तालप्रलम्ब दुई दयानां श्रमणानां श्रमणीनां च निसेहियं निपिद्धमिति । बीए द्वितीये सूत्रे समगसमणीणं, श्रमण-प्रमणीनां साधूनां साध्वीनां च भिण्णग्गहणं भिन्नग्रहणं भिन्नस्य तालालम्बस्य ग्रहणम् भादानम् आण आजप्तम्-आज्ञाविषयीकृतं भगवतेति ॥१॥
तइए तृतीय सूत्रे निन्थानां साधूनां पक्के पर्व तालप्रलम्ब भिन्नमभिन्न च आज्ञप्तम् । चउत्थे चतुर्थे सूत्रे निर्झन्थीनां पक्वमपि तत् अमिन्नं निषिद्धम् ॥२॥
'एत्य' अन्न पञ्चमे सूत्रे निम्रन्थीनां भिन्नं कल्पते किन्तु तंपि तदपि भिन्न तालप्रलम्बमपि विहिभिन्न विधिभिन्न विधिना समुचितप्रकारेण नतु केनाल्याकारविशेषेण भिन्न खण्डितं भवेसदा कल्पते नो अविहिमि अविषिमिन्नम्, अविधिना अनुचित प्रकारण, केनापि माकारविशेषेण भिन्नं भवेत्तदा नो नैव कल्पते । मत्र श्रमणीनां प्रलम्बग्रहणे छ भंगा पड़ भङ्गा भवन्ति सत्र यो भङ्गो ग्रहणविषये शुद्धो भवेत् सो गहियन्यो स ग्रहीतव्यः नान्य इति ॥३॥
के ते घड् भङ्गाः ! इति तान् प्रदर्शयति भाष्यकार:-'समणीणं' इत्यादि भाष्यम्-समणीणं छ मंगा, होति य जे ते इई पवुच्छामि । पढमो दोहि अभिण्णं, दवेणं तह य भावेणं (१) ॥॥ अविहि-विही य दवे, वीओ ताओ य होइ दो भंगा (३)। भावेण य दब्वेण य, मिण्णमभिणं चउत्थो य (४) ॥५॥