________________
घृणिभाष्यावचूरी उ० १ सू० २-५
प्रलम्बनकरणम् ३ चर्णी -- कम्पइ कल्पते निग्गंथाणं निर्ग्रन्थानां निग्गंथीणं निग्रंन्धीनां पूर्वप्रदर्शितम्वरूपाणां साधूनां साध्वीनां च आमे आम अपझं तालप्रलम्ब वृक्षविशेषस्य लम्ब फलं कदलीफलादिकं यदि भिन्न द्रव्यतो भावत शस्त्रपरि गतमचित्तं भवेत्तदा पडिग्गाहित्तए प्रतिमहातुम् एते भिन्नस्य शस्त्रपरिणतत्वेन सचित्तत्वदोपराहित्यात् ॥मृ॥ २॥
पूर्व सामान्येन निषेधो विधि च प्रदर्शितः, साम्प्रनं विशेपमाह-कप्पा' इत्यादि ।
मूलम्-कापड निरगंथाणं पक्के ताळपले भिण्णे वा अभिण्णे वा पडिगाहितए ॥ मू० ३॥
छाया- कल्पते गिफ्रन्थानां पक्वं नालपलम्ब भिन्नभिन्न धा प्रतिग्रहीतुम् ।।०३।।
चूर्णी-कप्पइ कल्पते निगंथाणं निर्गन्धानां श्रमणानां यक तालपलं एवं तालालम्ब कदलीफलादिक दीर्घपलं भिषणे वा अभिषणे या भिन्न वा अभिन्न वा द्विविधमपि पडिगाहितए प्रतिग्रहीतुं कल्यते । पमिति यदचित्तं तत् कल्पते, साधूनामाकृति ननितदोपाभावात् ।।५०॥३॥
अथ निग्रन्थीनां पकस्याप्यभिन्नस्य प्रहणे निरोधमाह-'नो कप्पद' इत्यादि । मलम् -नो कप्पा निग्गयीण परके तालपलं अभिन्ने पडिगाहित्तए छाया- नो कल्पते निर्ग्रन्थीमा पक्वं तालमलम्ब अभिन्न प्रतिग्रहीतुम् ॥४॥
चूर्णी - नो कप्पइ नो नैव कल्पने निर्गयीणं निन्धीनां साध्वीनां पक्के तालपलचे पकमपि तालप्रलम्ब यत् अभिन्ने अभिन्नम् अविदारिनं अखण्डमित्यर्थः, तत् पडिमाहितए प्रतिग्रहीतुं न कल्पते, निर्मन्धीनां तदाकृतिजन्यदोषप्रातिसदावात् ॥सू०४॥
साम्प्रतं पक्वस्य तालप्रलम्बस्य प्रहाणे साध्वीनां विधि प्रदर्शयति-कप्पा' इत्यादि ।
मूलम् -कप्पइ निग्गयीणं पक्के तालपलं रे भिन्ने पडिगादित्तप, संवि य विहिभिण्णे नो चेव णं अविहिभिरणे ॥स०५॥
छाया- करपते निर्ग्रन्थीनां पक्वं तालप्रलयं भिन्न प्रतिमाहीनुम् , तदपि च विधिमिन्न नैय खलु अयिधिमिन्नम् ||सू० ५॥
चूर्णी-कप्पइ कल्पते निग्गंधीणं निम्रन्थीनां पक्के तालपलंचे पर्व तालप्रलम्ब भिण्णे भिन्न खण्डितं यदि भवेत्तदा पडिगाहेसए प्रतिग्रहीतुं कल्पते, किन्तु सेवि य णं तदपि च भिन्नमपि च खलु यदि विहिभिन्न विधिभिन्न विधिना उचितप्रकारेण फलकननविश्निा यदि भिन्नं भवेतदा कल्पते नो चेय णं नैव खलु अपिहिमिन्नं अविधिभिन्न कल्पते, विधिभिन्नमिति किमया कारचिशेषमधिकृत्य खण्डितं न भवेत् तत् , अविधिभिन्न तु यत् कमप्याकारविशेषमधिकृत्य सण्डित भवेत्तन्न कल्पते इति भावः ।।सू ८ ५। अत्र गाथात्रयमाइ भाष्यकार: