________________
R
इस्कल्पसूत्रे
माला गतरत्नवत् विपर्यस्ताक्षर विन्यास पूर्व कमुच्चारणम् ३। हीनाक्षरम्- यद् सूत्रगताक्षरेभ्यः कानिचिदक्षराणि हीनानि कृत्वा उच्चारणम् ४ । अधिकाक्षरम् - यत् सूत्रे स्वबुद्धयाऽक्षराणि अधिकानि संयोज्योच्चारणम् । व्यत्याम्रेडितम् - यद् एकस्य शास्त्रस्य वचनेऽन्यान्यशास्त्र - वचनानां संमिश्रणं कृत्वोच्चारणम् ६ । अपरिपूर्णम् यद् मात्रापदचरण विन्दुवर्णादिभिरपरिपूर्णतयोच्चारणम् ७ । अपरिपूर्णघोषम् - यद् उदानानुदात्तस्वरितरूपैः घोपैरपूर्णमुच्चारणम् ८ । अण्ठौष्ठवप्रमुक्तम् यत् कण्टौष्टताल्वा दिभिरविमुक्तमेवेति वर्णानां कण्टौ उसलमान व्यक्त मस्पष्टमुच्चारणम्, कपटीष्ठादितत्तत्स्था नरहंतमेवोच्चारणम् ९ | अगुरुवाचनागतमिति - अगुरुवा चनोपगतम् - यद् गुरुप्रदतवाचनया न प्राप्तं गुरुतो वाचनामप्राप्येवोच्चारणम् १० । इति । इत्यादिदोषरहितं सूत्रमुच्चारणीयमित्यस्य शास्त्रस्य प्रथमं सूत्रमाह'नोकप' इत्यादि ।
अथवा वर्णानां
सूत्रम् - नो कप्पर निमांथाणं वा निम्गंधीगं वा आमे तालपचंचे अभिन्ने पडिगाहि ॥ १॥
छाया -नो कल्पते निर्मन्थानां घा निर्मन्थीनां वा आमं तालप्रलम्बे अभिन्नं प्रतिप्र होतुम् ॥ सू० १॥
1
चूर्णी - 'नो कप्पड़'न कल्पते निग्ाणं निर्ग्रन्थानाम्, निर्-निर्गताः पश्चात् बाह्याभ्यन्तर रूपात् तत्र बायो ग्रन्थः क्षेत्र वास्तु हिरण्य-सुवर्ण धन-धान्य-विपद-चतुष्पद-कुन्य रूपों नवविधः, आभ्य स्तरः- राग-द्वेष-क्रोध-मान- मात्रा लोम- हास्य रस्यरति-मिथ्याःव-वेद-भय-शौक - जुगुप्सा रूपच्चतुर्दशविघः, ताभ्यां द्विविधाम्यामपि प्रन्थाभ्यां निर्गता निर्मन्थाः श्रमणास्तेषाम् एवं निम्गंधीणं निर्मन्थीनां पूर्वोक्तलक्षणचतीनां साध्वीनां आमे आमम् अपक्रम, यत् नालपत्रे, तालप्रलम्बम्, तलो वृक्षविशेषस्तत्र भवं ताले वृक्षविशेषसम्बन्धि पत्रं प्रलम्बते इति प्रलम्धं प्रमर्षेण लम् या प्रलम्बे लम्चायमानमाकृति दी कदलीफलादिकं अभिन्ने अभिन्नं भिन्नं व्यतो भावतश्च द्विविधम्, तत्र इत्यतो भिन्नं रिकादिना विदारिनं, भावतो. भिन्नं व्यपगतजीवमवित्तमित्यर्थः तद्विपरीतम् अभिन्नं शस्त्रापरिणतत्वेन सचितमित्यर्थः तादृशं तालग्रलभ्यं पडिगाहित्तए प्रतिग्रहीतुम् - आदानुं न कल्पते इति पूर्वेण सम्बन्धः, आमफलस्य सचितत्वसद्भावात् । सू० १ ॥ अथ यादृशं तालप्रलम्बं कल्पते तदेव प्रदर्शयति- 'कम्प' इत्यादि ।
मूलम् - कप्पड़ निर्मााणं वा निग्गंधीणं वा आमे तालपलम्वे भिन्ने पडिगाहित्तम् ||०२||
छाया - करपते निर्मन्थानां वा निर्मन्थीनां वा आमं ताकमलम्बे भिन्नं प्रतिम हीतुम् ॥सू०२