________________
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालनतिविरचितं
चूर्णिभाष्यायचूरीसमलङ्कृतम् श्रीबृहत्कल्पसूत्रम् ।
मङ्गलाचरणम्
(मालिनीसम्) भविजनहितकार, ज्ञानबित्तकसारम् ,
कृतभवभयपारं नष्टकर्मारिभारम् । भयहरणसमीरं, दुःखदावामिनीरम् ,
विमलगुणगभीरं, नौमि वीरं मुधीरम् ॥१॥
(मालावृत्तं-इन्द्रवना) वृद्धिरिदैश्च निनैर्गणीदी,-स्तथा पुरा पूर्वधरैः प्ररूपितः । तेरे। पूर्व चरिखो न मा, गो कृतिपय इति प्रसिद्धः ॥२॥
(अनुष्टुवू वृत्तम्) बृहत्कल्पस्य तस्यैव, भाष्यं चूर्यवचूरिका ।
शास्त्रसारं समादाय, घासीलालेन तन्यते ॥३॥ अपेह शास्त्रादौ पूर्वमनुगमः कर्तव्यः, अनुगमः इति किम् ! गमनं गमः ज्ञानमित्यर्थः अनु-भगवतूचनमनुसृत्य यो गमः सोऽनुगमः । स च द्विधा नियुक्त्यनुगमः, सूत्रानुगमश्च, तत्र निर्युक्यनुगमः पद्यादिरूपः, सोऽत्र नाधिकृतः । सूत्रानुगमः सूत्ररूपः, स चात्र प्रसङ्गप्राप्तः शास्त्रस्य गणधरैः प्राय: सूत्ररूपेग प्रथितत्वात् इति मूत्रानुगमे सूत्रमुच्चारणीयम्, तच्च स्वलितादिदशदोषविनिमुक्तं भवितुर्मइति, ते च सूत्रोच्चारणदोषा यथा--
सबलित १ मिलित २ चव, व्यविद्धाक्षरमेव च ३ । हीनाधिकाक्षरे २५ च, व्यत्यानेडितमेव च ६।" ॥१॥ अपरिपूर्णमित्येक ७-मपरिपूर्णघोपकम् ८
अकण्ठोष्ठविषमुक्त ९-मगुरुवाचनाऽऽगतम् १० ॥२॥ इनि
तत्र संचलितम् यद् अन्तराऽन्तरा पदादि मुक्त्वा उच्चारणम् १ । मिलितम्-यत् अन्यान्यस्य उद्देशस्याध्ययनस्य वा आलापका दि संमेन्योच्चारणम् २ । व्याविद्राक्षरम् यद् विपर्यस्तरन