________________
चूर्णिभाष्यावचूरी उ० १ मा ६
प्रलम्बप्रकरणम् ५ भावणं भिण्णं पुण, दवेणं अविहिभिण्ण पंचमी (५)। छट्टो य भावभिण्ण, तपि य दव्वेण विधिभिण्णं (६) ॥६।। छाया-श्रमणीनां पडू भङ्गा भवन्ति च ये तान् ५६ प्रघश्यामि । प्रथमो धाभ्यामभिन्न द्रव्येण तथा च भावेन (१) अविधिविधी च द्रव्ये द्वितीयस्तृतीयश्च भावतो द्वौ भङ्गी (३) ॥४॥ भावेन च द्रव्येण थ, भिन्नं अभिन्नं चतुर्थश्च (४) ॥५॥ भावेन मिन्न पुनर्नव्येणाधिधिभिन्न पञ्चमकः (५) । पाठ भावमिन्न, तदपि च द्रव्येण विधिभिन्नम् (६) ||६||
अवचूरी--'समणीणं' इति । समणीणं श्रमणीनां प्रलग्यग्रहणविषये षड् मङ्गा ये भवन्ति सान् इह 'पत्रुच्छामि' प्रवक्यामि कथयिष्यामीति भाष्यकारवचनम् । तामेव दर्शयति-पढमो इत्यादि, तत्र षट्सु भङ्गेषु प्रथमो मङ्गः पूर्वी प्रलम्ब दोहि द्वाभ्यामपि प्रकाराभ्यां यथा 'दच्चेण य भावेण य' द्रव्यतो मावतरक यत्र अभिन्नं भवेत्स प्रथमो भग इत्यर्थः (१)अपिहिविही य दम्वे' द्रव्ये द्रव्यविषये प्रथम विधिः, ततश्च विधिर्यथा-पूर्वोक्तं भावतो यद् अभिन्न तत्, द्वितीये भने-अविधिभिन्नं, तृतीये भङ्गे-विधिभिन्नम् , इत्येवं 'वीओ तइओ य' द्वितीयस्ततीयश्चेति 'होति दो भंगा' द्वौ भङ्गौ भवतः (३) । 'भावेण य दवेण य भिण्णमभिण' क्रमशो यथासंख्य भावेन भिन्न, द्रव्येण अभिन्नम् , इत्येवं चतुर्थी भङ्गो भवनि (४) । भावणं मिण्णं पुण मावेन भिन्नमपि 'दन्वेण अविहिभिषण' द्रव्येण तद् भविधिभिन्नं भवति, हत्येषः 'पंचमभो' पञ्चमो भङ्गो भवति (५) । 'छहलो य' षष्एच भङ्गः-भावभिण्णं भावतो भिन्नं, दपि य तदपि च दन्वेण विहिभिण्ण' द्रव्येण विधिभिन्नम् , इत्येष पठो भङ्गः (६) । एष मनः अमणीनां ग्राह्यो भवतीति भावः ।
__षणा भङ्गानां कोष्ठकमिदम् - १-द्रव्यतो भावनच अभिन्नम् । २-भावनः अभिन्न-द्रव्यतः अविधिभिन्नम् । ३-भावतः अभिन्न द्रव्यत:-विधिभिन्नम् । ४-भावतः भिन्न-द्रव्यता-अभिन्नम् ५-भावतः भिन्न-व्यता-अविधिभिन्नम् । ६-भावतः भिन्न व्यतः विधिभिन्नम् ।
रति प्रलम्बप्रकरणम् । पूर्व प्रलम्बग्रहणविधिरुक्तः, सम्प्रति वसतिनिवास विविमाह, तत्र पूर्वसूत्रेणास्य कः सम्बन्धः ! इति सम्बन्धं प्रदर्शयति माष्यकार:-'आहारो' इत्यादि ।