________________
वृद्धत्कारपत्र भाप्यम् – आहारो पुच्चुत्तो, सो य कहिं मुंजर समुविस्त । इय सहीविहिमेत्य य, वन्ने पस संबंधी ||७||
छाया-आहारः पूर्यमुक्तः स च कुत्र भुज्यते समुपविश्य । इति पसातविधिमत्र व धर्णयति पर सम्बन्धः ॥७॥ ___ अवचरिः—'आहारो' इति । पूर्व पूर्वसूत्रे आहारः उक्तः, स चाहारः कुत्र समुपविश्य भुज्यते इति, एतदवलम्य अत्र च वसतिविधि 'कन्नेई' वर्णयति । एष पूर्वसूत्रेणास्यसम्बन्ध इति ||७||
इत्यनेन सम्बन्धेन निम्रन्थानां निम्रन्थीनां च ऋतुबद्धादिकाले एकस्मिन् क्षेत्रे क्रियन्त कालं वस्तुं करते ? इति प्रदयितुकामः सूत्रकारः प्रथम निन्थसूत्रमाह- 'से गार्मसि या' इत्यादि । ___मुला--से गामंसि वा णगरंसि वा खड़सि वा कम्बईसि वा मसि वा पट्टांसि वा आगरंसि वा दोणमुहंसि वा निगमंसि या आरामंसि वा संनिवेसंसि वा संवाहसि वा घोससि वा अनियंसि वा पुडभेयणसि वा रायाणिसि वा सपरिक्खेसि अपाहिरियसि कप्पर निर्गथाणं हेमंतगिम्हास पग मासं वत्थए, ॥६॥
छाया- अथ प्रामे था नगरे वा खेटे घा कर्षटे यामाम्ये पापराने वा भाकरे या द्रोणमुखे धा मिगमे वा माश्रमे था संनिवेशे घा संवाह वा घोषे वा असिकायां वा पुरभेने चा राजचायां वा सरिक्षेपे अवाहिरिके कल्पते निर्प्रधानाम् हेमन्तग्रीमेप्यु पर्फ मासं पस्तुम् ॥ ६॥
चूर्गी :-से गामंसि वा इति । 'से' अथ प्रामे-गम्यो गननीयः प्रापणीयो बा मष्टादशानां कराणां यः स मामः, प्रमते बुद्धयादिगुणान् इति वा ग्रामः,पृषोदरादिना सिद्धिः, तस्मिन् ग्रामे, नगरे बा, 'नयरे' इत्यस्य नको इति छाया, तत्र करः अष्टादविधो राजदेयो भागः, सन वियते यत्र नकरम् -नगरम् , पृषोदरादित्वात् ककारस्य गकारः, ननो लोपाभावश्चेति, तस्मिन् नगरे, खेटे वा खेटः अालमा कारपरिक्षितज ननिवासः तस्मिन्, कर्बट वा, कटः कुत्सितनगरम्, तस्मिन् वा, मचे वा-मम्बो यस्य सर्वतश्चतुर्दिक्षु साईगब्यूनपर्यन्त प्रामादिकं न भवति सः, सस्मिन् वा, पत्तने वा, पत्तनं द्विविध-जलपप्तनं स्थलपत्तनं च, यत्र नावादिना गम्यते तत् अलपत्तनम्, यत्र शकटघोटकादिभिर्गम्यते तत् स्थलपत्तनम् , तस्मिन् एतादृशे विविधेऽपि पत्तने वा, पाकर वा, भाकरः खनिः लोहताम्ररूप्याद्युत्पत्तिस्थान, यत्र लोकाः प्रस्तरधातुधमनादिना छोहतानवर यादि संपादयन्ति तस्मिन् तादृशे स्थाने वा, द्रोणमुखे वा द्रोणमुखम्-म्रोणः परिमाणविशेष इति परिमाणस्य परिमितजलरूपस्य मुखं, यत्र समुद्रस्य ऊर्मयः यथासमयमागच्छन्ति