________________
भूमिमाप्यावरी उ० १ ० ६-७
षसतिनिवासषिधिः ७ वर जलस्थलेति द्विप्रकारयुक्त स्थानं तस्मिन् , निगमे वा-निगमः नेगमानां वणिजकानां स्थानं, निगमे भवा नैगमाः इति व्युत्पत्या तस्मिन् , आश्रमे वा माश्रमः प्रथमतस्तापसैराबासितः पश्चादपरेऽपि जना मागत्य संवसन्ति, तादृशं स्थान तस्मिन् , संनिवेशे वा, संनिवेशः यत्र जनसमुदायरूपः सार्थी व्यापारादिनिमिनं प्रस्थितः सन् अन्तरान्तरा रासमधिवसति सः, तस्मिन् तारशे स्थाने, संवाहे वा संवाहः यत्र कृषीवला अन्यत्र कर्षणं कृत्वा, वणिजो वा, वाणिनिमित्तमन्यतः धान्यादिकं संवाह्य-मानीय–पत्तादौ विपमे स्थाने घान्यादिकं कोष्ठागारादौ च प्रक्षिप्य वसन्ति सः, तस्मिन् तादृशे स्थाने, घोघे वा-घोषः आभौरपल्ली तस्मिन , अंशिकायां दा मंशिकानाम यत्र ग्रामस्या तृतीय श्चत्तुओं का भाग मागत्य वसति, मामांशवाद अंशिका प्रोष्यते सा उस्यां पा, पुटभेदने वा, पुटभेदनं पुटानां कुकमादिपुटानां यत्र नानादिगम्य आनीय विकयार्थ मेदनं क्रियते, तत् तस्मिन् तादृशे स्थाने या, राजधान्यां वा, राजधानी यत्र राजा वसति सा तस्यो का, एतादृशे पूर्वोक्तस्वरूपे प्रमादौ सपरिक्षेपे कण्टकवृनिमित्यादिपरिक्षेपयुक्त, पुनश्च अवाहिरिके बाहिरिका यस्य प्रामादेः परिक्षेपान् बहिहिपतिर्भवेत् सा, न विद्यते बाहिरिका बहिर्जनवसतिः 'पुरा' इति प्रसिद्धा यस्य मामादेः स अबाहिरिको प्रामादिः, तस्मिन् एतादृशे प्रामादो निग्रन्थानां श्रमणानां हेमन्तप्रीष्मेषु हेमन्तादिनीष्मान्तेषु ऋतुबद्धकालसम्बन्धिषु अष्टम मासेषु मये एक मासं यावत् वस्तुम् अवस्थातुं कल्पते ततोऽधिकनिवासेऽसिपरिचयेनाऽनादरसंभवः, स्यादीनां वारं वारं दर्शनभाषणादिना संयमात्मोभर्यावराधनादयो दोषाः संभपन्ति, अधिककालवासेन भद्रकगृहस्थानां श्रमणोपरि गाढतर: स्नेहः संजायते, तेनाश्चाकर्मादिदोषदुष्टमशनादि प्रतिल्लाभयन्ति, कदाचित्ततो विहारे तेषां गाढतरस्नेहसम्बधेन ते पुरुषाः स्त्रियो वा विरहदुःखदुःखिता अपि भवेयुः, अविकनिवासे क्षेत्रमपि नीरसं भवति, इत्याधनेके दोषाः श्रमाणानामापतन्ति ततः ऋतुबद्ध काले प्रामादौ एकमेव मासं यावद् वस्तु कल्पते नाधिकमित्ति । आगादकारणे तु कल्पते तत् प्रदयते-यदि आचार्यादीनां शरीरदौर्बल्येन तत्प्रायोग्य भक्तपानादिक उदासन्नयामादौ दुराणं भवेत् नदा कियकालं यावत् . तथा साधुर्वा ग्लानो जायते, अन्यत्र मौषधभैषज्यादि सुलभ न भवेत् तेन कारणेन मासादधिकं यावत्कालपर्यन्तं ग्लानः प्रगुणोभूतो न भवे त्ताव कालपर्यन्तमपि तत्र वस्तुं कल्पते । यदि ग्लानः प्रगुणीभूतो भवेसदा तदेव तस्मात् स्थानान्निर्गन्तव्यमिति तात्पर्यम् ।।स.. ६॥
अथ प्रामादिवासविषयेऽन्यमपि विधि प्रदर्शयति सूत्रकारः –'से गामंसि वा' इत्यादि ।
मूलम् –से गामंसि वा जाव रायडाणिसि वा सपरिवखेबसि साहिरिपंसि कप्पा निर्णयाणं हेमंतगिम्हास दो मासे वत्थए, अंतो इक्क मासं, धार्डि इक्क मासं, अंतो वसमाणाणं अंतो भिक्खायरिया, बार्हि बसमाणाणं वाईि मिक्खायरिणा ॥ १