________________
व्यवहार निन्ध्या बहवो गुणाः भदन्तीत्यतो निम्रन्ध्या भाचार्योपाध्यायप्रवर्तिनीसहितयैव स्थातव्यं न तद हिलयेति भावः ।। सू० १२ ॥
पूर्व निर्ग्रन्थनिन्थीभिराचार्यादिनिश्रां विना न स्थातव्यमिति प्रोतम, साम्प्रतं गणान्निर्गल्य प्रतिसेवितमैथुनस्याचार्यादिपददाने विधिमाह-'भिक्खू य' इत्यादि ।
सूत्रम्-भिक्खू य गणामो अबक्काम मेहुणं पडिसेवेउजा तिणि संवच्छराणि तस्य तप्पत्तियं नो कप्पा आयरियत वा जाव गणावच्छेयत्तं या उदिसिचए वा पारिनए वा, तिर्हि संबच्छरेहिं वीइक्कतेहि उत्थगंसि संघच्छरंसि पष्ठियसि ठियस्स उपसंतस्स उवरयस्स पडिविरयस्स णिविगारस्स, एवं से कप्पा आयरियत्तं वा जाव गणावच्छेयच वा उधिसित्तए वा धारिसए वा ॥ ५० १३ ॥ - छाया-भिम गणादवक्रम्य मैथुन प्रसिसेवेत त्रीणि संवत्सराणि तस्य सनश्यय नो कापसे आवायत्वं षा याबद्रणाबले दकरवं वा उद्देष्टुं पा धारयितुं पा, त्रिषु संवत्सरे व्यतिकान्वेषु चतुर्थे संवत्सरे प्रथिते स्थितस्य उपशास्तस्य उपरतस्थ प्रतिबिर तस्य निर्विकारस्य, पवं तस्य करूपते वाचायव वा यावत् गणावच्छेदकत्वं पा उद्देष्टु या धारयितु चा ।। सू० १३ ॥
भाष्यम्-'भिक्खू य' भिक्षुश्च 'गणाओ' गणात् स्वकीयगछात् 'अबक्कम्म' अयकम्य गणाहिनिःसृत्य साधुवेषं त्यक्त्वेत्यर्थः 'मेहुगं' मैथुनं 'पडिसेविज्जा' प्रतिसेवेत मोहनौयकर्मोदयतो मैथुनप्रतिसेवनं कृतवानित्यर्थः, ततः पश्चात् शुभकर्मोदयाद्रावविपरिणामेन पुनर्दीक्षागृह्णाति तदनन्तरम् 'तिपिण संबच्छराणि' त्रीन् संवत्सरान दीक्षादिवसादारभ्य त्रिसंख्यकानिवर्षाणि यावत् 'तस्स तप्पत्तियं तस्य पुनर्गहीतसंयमस्य श्रमणस्य तात्यायिक मैथुनसेवनकारणकं मधुनसेवनापराधजनितं फारणमाश्रित्येत्यर्थः 'नो कप्पई' नो फल्पते 'आयरिय या' भाचा यत्वं या पाचार्यस्य गणनायकस्य यस्पदं स्थानं तवा 'जाब गणावच्छेयगन वा' यावत् गणाचछेदकवं धा गणावच्छेदकस्य पदमित्यर्थः, अत्र यामपदेन उपाध्यायस्वस्य प्रवर्तकत्वस्य स्थविरस्य गणिनो गणघरस्य च संग्रहो भवतीति सेनाचार्यादारभ्यगगावच्छेदपदपर्यन्त किमपि पदं तस्य दातुं वा पत्त वा न कल्पते इत्यग्रेण सम्बन्धः । तत्राचार्यः- यो जघन्यतोऽष्टवर्षप्रध्यापर्यायः श्रमणो निर्गन्धः माचारकुशलः संयमकुशलः प्रयचनकुशलाः प्रजति कुशलः संग्रहकुशलः उपग्रह कुशलोऽक्षताचारोऽभिन्नाचारोऽशबलाचारोऽसंक्लिष्टाचारो बहुश्रुतो वहागमो जघन्येन स्थानसमवायघरः उत्कर्षेण द्वादशाङ्गधरः स आचार्यः १ । उपाध्यायस्तु यः सूत्रपाठकः सः २। प्रवर्तकस्तु य आचार्यकथनानुसारेण वैयावृत्यविषयेसाधून प्रवर्तयति स प्रवर्तकः कय्यते ३ । यः संयमै सीदतः श्रमणान् स्थिरीकरोति उपदेशादिप्रदानेन स स्थैर्यसंपादनात् स्थविर इति कथ्यते ४ । गणों तु स भवति यः सूत्रमर्थ