________________
भाग्यम् ० ३ १०१२-१३ माचार्यानिश्श्रयानिध्या भषस्थाननिषेधः ॥ पदाचार्यादीनां संस्थापनानन्तरमेव निन्थ्या गणेऽवस्थानं कल्पते । इति शिम्यस्य प्रवः । भाचार्यः प्राह--'तिसंगहिया समणी निग्गयी' त्रिसंगृहीता श्रमणी निन्धी, विधिः अंगृहीवा संरक्षिता श्रमणी निर्गन्थी भरति । कैसिमिः संगृहाता भवति ! तबाह-' जहा' इत्यादि, 'तं जहाआयरिएणं उरजमाएणं पवित्तिणीप य तथथा-आचार्येण इराण्यायेन प्रवर्तिन्या च बाचार्यादीनां त्रयाणां संरक्षण एवं श्रमणीनिम्रन्थोभिरवस्थातव्यमिति ! ननु किं कारणमत्र शन्निन्धी निमिः संगृहीता भवति ! अत्राह-पायर्योपाध्यायप्रवर्तिनीरहितायाः स्वपर समुद्भवा करो दोषाः समापत्ति, तत्र स्वसमुद्भवा दोषा यथा-संरक्षकरहितास्ताः स्वछन्दत्वेन बीस्वभावर राजकबाहिविकां कर्स प्रदसन्ते तेन तासां संयमपातसंभवः । पीडाकन्दर्योद्रेकोस्पादिनी बाकायचेष्टां का कुर्वन्ति, बकुशवं शरीरोपकरणविभूषाकारणरूप प्राप्नुवन्ति, इत्यायनेके दोषाः समापतन्ति । परसमुद्रवा दोषा यथा - अनायकां निम्रन्थी विझाय कोऽपि असंयतः पुरुषः बिगो दबसौकुमाात् अग्मनो विपरिणमय्य तश्या हरण करोति, तां नत्वा मातापित्रोर्वा समर्षवति, मावारिसादयस्सा गृहस्थवेषां कुर्वन्ति । नारीशरीरस्य पुरुषलुब्धकत्वान्न मारी स्ववशा भवितुमर्हति । उता--
"आया पितिवसा नारी, दशा नारी परिम्बामा |
धेरा पुत्तवसा नारी, नस्थि नारी सयवसा" इति । छाया-जाता स्विशा नारी, पत्ता नारी पतिवश ।
स्थविरा पुक्वशा नारी, नास्ति नारी स्वयंवशा ।। इति । उक्तम्चान्यदर्शनेऽपि
"पिता रक्षति कौमारे, भर्ती रक्षति यौबने । पुत्र स्थाविरे भावे, न खो स्वातन्त्र्यमहोत" ।। इति ।
मतो निमेश्या अनाचार्योपाध्यायप्रवर्तिन्या न कदाचिदपि भाव्यम् । अत्राचार्योपाधायसंग्रहे हमे गुगाः, तथाहि-यपि प्राचार्य उपाध्यायो वा संयतीनां दूरेऽपि वते तथापि दूरस्थस्यापि पुरुषस्य गौरवण भयेन वा न कोऽपि संयतीनाम् उपसर्ग करोति यदिमा ममुकस्याऽऽचार्यस्योपाध्यायस्य वा संयत्यो वर्तन्ते इति बुद्धच्चा, प्रत्युत स्वपक्षे परपक्षे वा मुबहुमानं सासां जायते-दिमा अमुकाचार्योपाध्यायस्याऽऽज्ञान्यिः संयत्यः शुद्भसंयम पायन्ति मतो बहुमानयोग्या एता इति । अथवा आचार्योपाध्यायभयतस्ताप्सु न काचिदपि संयती माचारक्षति कत्तुं शक्नोति । यदि आचारक्षति कतुं प्रवृत्ता भवेत्तदा नृतीया संपाहिका प्रतिनी तां साव एटम्भं शिक्षति - 'यथैवं करिष्यसि तदाऽहमाचार्यस्य उपाध्यायस्य वा समीपे कथयिष्यामीति बोकभयेन धर्मभयेन च सा न तथा करोति प्रवत्तिन्य। भाज्ञायां तिष्ठति, इत्यादयनिसंग्रदेवस्थाने