________________
५०
कुर्वन्ति संयमयोगे सीदतो संयमाध्वनि प्रवर्त्तमानानाममाम् भवति तेनाऽधर्मश्रद्धाका मूल्या गणादपक्रम्य स्वच्छन्दाः परिभ्रमन्ति । केश्वित्तरुणाः आचार्यपिपासया नास्माकमाचार्यमन्तरेणानुतरी ज्ञानदर्शनचारित्रलाभो भवति तस्मादवश्यमस्माभिरन्याचार्यसमीपे वर्तितव्यमित्याचार्यला वाध्या तेऽप्यन्यत्र गच्छेयुः । केचिद्धर्मश्रवाऽपि स्मरणावारणादिकत्तुरभावे गच्छान्तरं गच्छेयु रित्यादयस्तरुणदोषाः । तथा मध्यमाः स्थविराश्च केचिदेवं चिन्तयेयुः यथा सर्वकालमद्यप्रभृति वयं गुरुभिः श्रवकै मानिता आसन्, सम्प्रति गुरुणामभावे नास्यन्यः कोऽपि अस्माकमादरसकारकारकः, श्रावhorपि न मानं छत्स्यामः इति चिन्तयित्वा स्वापमानमयादन्यत्र गच्छेयुः । सहसरतेते दोषस्तपात् नदशश्च साधुभिराचार्योपाध्याय रहितैर्न स्थातव्यम्, अत एव सूत्रे प्रोम - 'नो से ऋप्पड़ अणायरियउवज्झायत्ताए होतम्' इति ॥ सू० ११ ॥ पूर्व निर्मन्थमधिकृत्य नवडइरतरुणसूत्रं कथितम् सम्प्रति निर्ग्रन्थीमधिकृत्य तदेवाह - 'णिग्गंश्री गं' इत्यादि ।
וי
व्यवहार
7
सूत्रम् -- णिग्गंधीपणे नवडहरतरुणीप आयरिगउवज्झाप वीसंमेज्जा नो से कथ्यइ बणायरियउवज्झायसाए होलय, कप्पर से पुचं आयरिय उदिसावेत्ता तओ उन्नार्थ, तो पापविन्तिणि, से किमाहु भने ! तिसंगहिया समणी निग्गंधी तं महा भायरिएणं उवज्झापणं पवित्तिणीए य ॥ सू० १२ ॥
छाया - निन्याः खलु न हरतरुण्याः आचार्योपाध्यायो विष्कम्मेत् नो तस्याः कल्यते मनाचार्योपाध्यायतया मणितुम्, करपते तस्याः पूर्वमाचार्थमुद्दिशाप्य तत उपाध्यायम ततः पष्चात् प्रचसिनीम् । अथ किमाहु भदन्त ! त्रिसंगृहीता श्रमणी निथी तद्यथामाचार्येण उपाध्यायेन प्रवासिन्या च ॥ सू० १२ ॥
भाष्यम् – 'णिग्गपीए गं' निर्मन्ध्याः खलु 'नवडहरतरुणी' नवडहरतग्याः तत्रनिर्भयसूत्रस्वरूपाया नवायाः उहामास्तरण्याश्च - 'आयरियउवज्झाए' आचार्योपाध्यायः माचामसहित उपाध्यायः- आचार्य उपाध्यायश्च 'श्रीसंमेज्जा' विष्कम्भेत्। विश्वग्भवेदा कदाचिद म्रियेत कागतो भवेत् तदा 'नो से कप्पड़' नो तस्याः नवहरतरुण्याः कल्पते 'अणायरियडवायसार होत्तए 'अनाचार्योपाध्यान्यतया, आचार्योपाध्यायरहिततया उपलक्षणमेतत् तेन प्रवर्त्तिनी रहिततया चापि न कम्पते गणे स्थातुमिति । किन्तु 'कप्पर से पुच्वं आयरियं उद्दिसावेत्ता' कल्पते तस्याः पूर्व प्रथमम् आचार्य गणनायकमुद्दिशाप्य स्थापयित्वा 'तओ उवज्झायं' तत आचार्यस्थापनानन्तरम् उपापाध्यायसुदेशाध्य स्थापयित्वा 'सओ पच्छा पवितिणि' ततः पश्चात् आचार्योपाध्यायस्थापनात् परं प्रवर्त्तिनीं स्थापयित्वा । ततः एतेषां स्थापनानन्तरं नवडहरतरुण्या निर्मन्थ्याः गणे स्थातुं कल्पते, नाऽन्यथा । शिष्यःप्राह - ' से किमाडु मंते' अथ कस्मात् कारणाद भदन्त । पूर्वं कथ्यते