________________
भयम् उ०३ २०१३-१५ मैथुन विमिकाः पुनरागमने परवानविधिः ९६
च भाषते सूत्रार्थयोरुपदेष्टा गणी भवति ५। गणधरः गणस्य स्मारणावारणाकारकः ६। गणावपोदकस्तु यः परमादिशति, प्रमणसमुदायस्य गणवासिनः संरक्षणं करोति, तथा साधुसमुदाय गृहीत्वा तदाधाराय नवीनक्षेत्रस्योपध्युपकरणादीनां च गवेषणार्थमन्यान्यजनपदे सम्यक् विस्य गच्छार्यमवग्रहोपमहादिकं करोति स गणावच्छेदकः कथ्यते ७ । एतत् पूर्वोक्त सर्वमाचार्यादिपदसमूहम् 'उद्दिसित्तए वा धारिसए वा' उद्देष्टुं वा अनुज्ञातुमित्यर्थः धारयितुं वा तस्य स्वयं धारयितुं वा नो कल्पते इति किन्तु-तिहिं संवच्छरेहि' अत्र तृतीया सप्तम्यर्थस्य पोतिका ततश्च पुनर्ग्रहीतदीक्षापर्यायस्य त्रिषु वर्षेषु 'वीइक्कतेहि व्यतिक्रान्तेषु गतेषु वर्षत्रयेन्नित्यर्थः यस्मिन् दिने पुनदीक्षा गृहीतवान् तदिवसादारम्य यावपर्यन्तं वर्षत्रयं परिसमाप्तं भवेत् इति भावः 'चउत्थगंसि संवच्छरसि' चतुर्थे संवत्सरे 'पट्टियसि' प्रस्थिते संप्राप्ते चतुर्थे वर्षे प्रव. सिंतुमारब्धे सति 'ठियस्स' स्थितस्य स्थितपरिणामस्थ, पुनः किंविशिष्टस्य ! तबाह-उवसं. तस्स' उपशान्तस्य उपशान्तवेदोदयस्य, ताचोपशान्तत्वं मैथुनविषयकप्रवृत्तिप्रतिषेधमात्रेणापि संमति तत्राइ-'उवरयस्स' उपरतस्य मैथुनाभिलाषात् प्रतिनिवृत्तस्य, मैथुनाभिलाषप्रतिनिकृत्तस्वं तु दाक्षिण्यवशमात्रतोऽपि भवितुमर्हति तत आह-'पडिविरयस्स' प्रतिविरतस्य प्रति-घुनामिछापप्रातिकूल्येन विरतः तद्विषयकविरतिमान् इति प्रतिविरतः तस्य, प्रतिविरतस्य, एतादृशप्रतिविरतत्व विकाराऽदर्शनमात्रेणापि संभवेत् तत्राह-'णिबिगारस्स' निर्विकारस्य लेशतोऽपि मैथुनाभिलापविकाररहितस्य श्रमणस्य एवं से कम्पइ आयरियत्तं वा' एवं पूर्वोकप्रकारके श्रमणे ज्ञाते सति चतुर्थवर्षारम्म 'वस्तुतोऽयं पूर्वोकगुणविशिष्टो जातः' इति निर्णये सतीत्यर्थः तस्य ताहशस्य उपशान्तत्वादिगुणयुक्तस्य श्रमणस्याऽऽचार्य वा 'जाव गणावच्छेयगतं वा' यावत् उपाध्यायत्वं वा प्रवर्तकत्व या स्थविरवं वा गणित्वं वा गणपरत्वं वा गणावच्छेदकावं वा 'उरिसिसए वा' उद्देष्टुं वा समनुज्ञातुं वा 'धारितए पा स्वयं वा धारयितुं तस्य कल्पते ॥ सू० १३ ॥
साम्प्रतमपरित्यक्तगणावच्छेदकपदस्य मैथुनसेवने आचार्यादिपदस्य निषेधसूत्रमाइ-'गणापच्छेयए' इत्यादि ।
सूत्रम्- गणावच्छेयए गणावच्छेगगस अनिक्खिवित्ता मेहुणधम्म पडिसेदेजा भावमीचाए तस्स तप्पत्तिय नो कप्पर आयरियत्तं वा जाव गणापच्छेयगतं या उपिसिसए वा धारिसए वा ॥ सू०१४॥
छाया-गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावजीवं तस्य तत्प्रत्यायिकं नो कल्पते प्राचार्यत्वं वा यावरणावच्छेदकत्व वा उरेष्टुं वा धारयितुं वा ॥ सू० १५ ॥
भाष्यम् -'गणावच्छेयर' गणावच्छेदकः गणस्य साघुसमुदायस्य धारकः 'गणावच्छेयग' गणावच्छेदकत्वं स्वस्य गणावच्छेदकपदवीम् 'अनिक्खिबित्ता' अनिक्षिप्याऽपरित्यज्य गणादच्छे