________________
ध्याहारणे दकपदयुक्त एवं साधुवेषेणैवेत्यर्थः 'मेहुणधम्म पडि से वेज्जा' मैथुनधर्म प्रतिसेवेत तदा 'जारज्जीमाए' भावजीव जीवनपर्यन्तं 'वस्स' सस्य शुभकर्मोदयात् पुनर्गहीतदीशस्य 'तप्पचिय समायपि सत्कारणम् तत्कारणमाश्रित्येत्यर्थः 'नो कप्पा' नो कल्पते 'आयरिय वा' बामर्यवं वा 'जाव गणावच्छेयगत्तं वा' यावत् उपाध्यायत्वं प्रवकत्वं स्थविरत्वं गणिवं गमपरत्वं पणावच्छेदक वा 'उहिसित्तए वा' उदेष्टुमनुज्ञातुं वा 'धारितए वा' स्वयं पारित का नो कल्पते । मैथुनसेवनाऽनन्तरं पुनीक्षितस्याऽयं विषिर्विज्ञेय इति भावः । सू० १४ ॥
स्यजगणावच्छेदकपदस्य मैथुनसेवने भचार्यादिपददानविधिमाह-'गणावछेयए' इत्यादि ।
सूत्रम्--गणावच्छेयए गणावच्छेयत्त निक्खिवित्ता मेहुणधम्म पडिसेवेज्जा तिण्णि संबच्छराणि तस्स तप्पत्तियं नो कप्पद आयरियतं वा जाव गणावच्छेयगत्तं वा उदिसिचए वा धारिसए बा, तिहिं संवच्छरेहिं वीइतेहिं चउत्यगंसि संबच्छरंसि पद्वियंसि ठियस्स उपसंतस्स उवरयस्स पडिविरयस्स निबिगारस्स एवं से कप्पइ आयरियन वा जाव गणारच्यगत वा उदिसिचए वा धारिसए वा ॥ सू० १५ ॥
छाया-गणावच्छेदको मणावच्छेवकार्य निक्षिप्थ मैथुनप्रमै प्रतिसेवेत बीवि संवत्सपि तस्य सस्पत्यपि मो कल्पते प्राचार्यस्व वा याषगणावच्छेदकत्वं पा उहे? या धारियितु' पा त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थक संवत्सरे प्रस्थिते स्थितस्योरशान्तस्योपरतस्य प्रतिषिरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावाणापच्छेदकस्य घा उद्देनु वा पारयितु या ॥ सू० १५ ॥
भाच्यम्-'गणावच्छेयर' गणावच्छेदकः 'गणावच्छेयगत्तं' गणावच्छेदकत्वं स्वकीय गणावच्छेदकपदं निक्खिवित्ता' निक्षिप्य मुक्त्वा अन्यस्मै दत्वा गृहस्थवेषेणेत्यर्थः 'मेहुणधम्म पडिसेवेज्जा' मैथुनधर्म प्रतिसेवेत, कश्चित् गणावच्छेदको गणावश्छेदकत्वं स्वकीयं पदं परिव्यय ततो मैथुनधर्म प्रतिसेवेत तदा तस्य पुनीक्षितस्य 'तिणि संवच्छराणि' त्रीणि संवत्सराणि पुनर्दाक्षामहणानन्तरं तदिवसादारभ्य वर्षत्रयं यावत् । शेषं सर्व प्रयोदशभिक्षुसूत्रवद् व्याख्येयम् ।। सू०१५।।
यणावच्छेदकस्य स्वपदसहितासहितमेदेन मैथुनसेवने आचार्यादिपदाऽदानदानविषयक सूत्रद्वयं कथितम् , संप्रति अचार्योपाध्याययोरपि विषये तदेव सूत्रद्वयं व्याख्यातुं प्रथममनिक्षिपदविषय सूत्रमाह -'भापरिपउवमाए' इत्यादि ।
सूत्रम् - आयरियउवमाए आयरियउवझायत्तं अनिक्खिवित्ता मेहुणधम्म पडिसेवेचा जावजीवाए तस्स तप्पत्तियं नो कप्पह आयरियतं का जाव गणावच्छेयगचं उदिसिचए बा धारिचए वा । सू० १६ ॥