________________
माग्यम् ७० ३ सू० १६-१८ अवधावितमिश्नुकादेः पुनराममने पदविधिः ९५
छाया ---भावार्योपाध्याय माचार्योपाध्यायत्वम् अनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावरसीव तस्य तत्प्रत्ययिर्फ नो करते माचारवं षा यावत् गणावच्छेदकावं या हरे पा धारयितुं वा ॥ सू० १६॥
भाष्यम् --- 'परिपउवज्झाए' माचार्योपाध्यायः, भाचार्यश्च उपाध्यायश्चेत्यर्थः 'आयस्यिउचायत' आचार्योपाध्यायःवम् , आचार्यपदमुपाध्यायपदं च 'अनिक्खिविता' मनिक्षिप्य बपरित्यज्यैव । इत्यादि सर्व गणावच्छेदकस्य चतुर्दशसूत्रबदेव म्याक्ष्येयम् || सू० १६॥
माचार्योपाध्यायपदसहितस्याचायाँदिपादानविषयकं सूत्रं व्याळ्याय साम्प्रतं त्यक्ततत्य. दस्य तद्विधिमाह-'पायरियउवज्झाए' इत्यादि ।
सत्रम्-आयरियउवज्झाए आयरियउवज्झायत्तं निक्खिवित्ता मेहुणधर्म पडिसे वेजना तिण्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियन वा भाव गणावच्छेयगत्तं वा उहिसित्तए वा धारित्तए वा, तिहि संवच्छरेहिं वीइकतेहिं चउत्यांसि संवच्छरंसि पद्वियंसि ठियस्स उपसंतम्स उपरपस्स पढ़िविरयस्स मिबिगारस्स एवं से कप्पड आयरियत्तं वा जाव गण पच्छेयगत्तं वा उहिसित्तए मा धारित्तए वा ॥२०१७॥
छाया-माचायोपाध्यायः भचायोपाध्यायस्वं निक्षिप्य मैगुनधर्म प्रतिसेवेत श्रीचि संयरमराणि मस्य तामत्यायिक मो कल्पते आचार्यत्व वा यावरणावच्छेवकत्वं पा उद्य धारयितु बा, त्रिषु संवत्सरेषु पतिकान्तेषु चतुर्थक संवत्सरे पस्थिते स्थितस्य उपशान्यस्य उपरतस्य प्रतिचिरतस्य निर्विकारस्य पर्व तस्य कल्पते मावायत्वं पा यावरणावच्छेदकत्वं घा उद्देण्टु वा धारयितुं वा ।। सू० १७ ॥
भाष्यम्-'आयरियउपज्झाए' आचायोपाध्यायः, पाचार्यश्चोपाध्यायश्चैत्यर्थः । 'आयरियउपज्झायत्तं निक्खिवित्ता' आचार्यत्वमाचार्यपदवीम् उपाध्यायत्वमुपाध्यायपदवी च निक्षिप्य परित्यज्य गृहस्थो भूत्वेत्यर्थः 'मेहुणधम्म' मैथुनधर्म पडिसेवेज्जा प्रतिसेवेत । इत्यादि शेषं सर्वं त्रयोदशभिक्षुसूत्रवदेव व्याख्येयम् ॥ सु० १७ ॥
पूर्व मैथुनधर्मसेवनविषयाणि पञ्च सूत्राणि, तत्र भिक्षुविषयकमेक, गणावच्छेदकस्य स्वपदाध्यागध्यागविषयकं सूत्रद्वयम् , पवमाचार्योपाध्यायस्य तादृशमेव सूत्रद्वयम् , एवं पश्च सूत्राणि व्याख्याय साम्प्रतमनेनैव प्रकारेगाऽवघावनविषयाणि भिक्षुकादीनां पञ्च सूत्राणि प्रोच्यन्ते, तत्र प्रथमं भिक्षसूत्रमाइ-'भिक्खू य' इत्यादि ।