________________
व्यवाहारस्त्र
सूत्रम्-भिक्खू य गणामो अवक्कम्म ओहायइ, तिणि संवच्छराणि तस्स तप्पतियं नो कप्पर आयरियन वा जाव गणापच्छेयगत्तं वा उहिसित्तए या पारितए वा. तिहि संवच्छरेहि बोइक्कनेहि चउत्थगंसि संबच्छरंसि पहियसि ठियस्स उवसंतस्स उबरयस्स पडिविरयस्स निविगारस्म एवं से कप्पा आयरियर वा जाव गणावच्छेयगत्तं वा उहिसित्तए वा धारित्तए वा ।। सू० १८॥
छाया-भिवश्व गणादवकम्पाऽधधावति, त्रीणि संवत्सराणि शस्थ सत्प्रत्ययिकं मो कल्पते प्राचार्यस्व था यावद्गणावच्छेदकत्वं चा उद्देण्टुं वा धारयितुं वा, त्रिषु संवत्सरेणु व्यतिक्रान्तेषु चतुर्थक संवत्सरे प्रस्थिते स्थितस्योपशान्तस्य उपरतस्य प्रतिषिरतस्य निर्विकारस्य पंवं तस्य कल्पते प्राचार्यत्वं वा यावरणावच्छे वक्रत्वं वा उदष्टुं वा घारयितुं वा ॥सू०१८॥
भाष्यम्-'भिक्खू य' भिक्षुश्च 'गणाओ अवक्कम्म' गणाद् अवक्रम्य 'ओहायई' अवधावति-"अहं वेदोदयं घारयितुं न शक्नोमि गणस्थितेन मया मैथुनसेवनं न कर्तव्यं प्रवच. नोवाहाविर नावात् , मः वा प्रकोप, पहिं सनेषेण विहरन धर्मकथाप्रबन्धादिरनेकशः कृत इति पत्र निवासिनो जना मां जानन्ति देशान्तरे च सुखेन मैथुनं सेविण्ये" इति बुद्ध्या सदोस्फमुखयनिकारजोहरणादिरूपं दम्यलिङ्ग परिस्यव्य मैथुनसेवनभावनया देशान्तरं गच्छति, सत्र मेथुनधर्म प्रतिसेवते ततः कदाचिद्वेदोपशमनानन्तरं शुभकमोदयात् पुनरागस्य दीक्षां गृहीत्वा संयतो मवेचदा 'तस्स' तस्य उपशान्तवेदस्य पुनर्दीक्षितस्य 'तिणि संवच्छराणि' त्रीणि संवत्सराणि यहिवसे संयमो गृहीतः तदिवसादारभ्य वर्षत्रयं यावत् 'तप्पत्तियं' तत्प्रत्यत्यिकम् अवघावनकारणकम् अवधायनकारणमाश्रित्येत्यर्थः 'नो कणई' नो कल्पते 'आयरियत्तं वा जाव गणावच्छे. पगचं बा' आचार्यत्वं वा यावत् उपाध्याय वा प्रवर्तकत्वं वा स्थविरस्वं बा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उधिसित्तए वा' उद्देश्टुम् अनुज्ञातुं वा 'धारित्तए वा' धारयितुं था। इत्यादि शेप सबै मैथुनप्रतिसेवनविषयकत्रयोदशभिक्षुसूत्रबदेव व्याख्येयम् ।। सू० १८ ।।
अवधावनविषयकं भिक्षुसूत्रमुक्वा सम्प्रति पदवीसहितावधावनविषयकं गणावच्छेदकसूत्रमाइ-'गणावच्छेयए' इत्यादि ।
सूत्रम्-गणावच्छेपर गणावच्छेयगतं अनिक्खिवित्ता ओहाएज्जा जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आपरियनं वा जाव गणावच्छेयगरी वा उद्दिसित्तए वा धारितप वा ।। सू० १९ ॥
छाया-गणावच्छेदको गणावच्छेवकावं अनिक्षिप्यावधाषेत यावज्जोयं तस्य तत्प्रस्ययिकंनो करपते आचार्यत्व वा यावद् गणावच्छेदकत्वं या उद्देष्टुं वा धारयितुं वा॥सू१९॥