________________
भाष्यम् ७० ३ सु. १९-२२
अवधाषितस्य पुनरागममे पदहामविधिः ७ भाज्यम-'गणावच्छेहर' गणावच्छेदकः 'गणावच्छेयगत' गणावच्छेदकावम् गणाव. छेदकपदवीम् 'अनिक्खिविता' अनिक्षिप्य अपरित्यज्य माधुवेषेणैवेत्यर्थः 'ओपावेज्जा' - धावेत् मैथुनार्थ देशान्तरं गच्छेत्, गत्वा च तद्वेपेणैव मैधुने प्रतिसेवते, प्रतिसेव्य पुनरारूब दीक्षां गृहाति तदा 'जावज्जीवाए तस्स' यावज्जीवं जीवनपर्यन्तं तस्य तादृशस्याक्पावितस्य पुनगृहीत दीक्षस्य 'तप्यत्तियं' तत्प्रत्ययिक मैथुनार्थमवधावनकारणकम् 'नो कप्पा' नो कल्पते 'आयरियत्तं वा उपज्झायत्तं वा । इत्यादि सर्व पूर्वोऊपदवोसहितमैथुनधर्मसेविगणावच्छेदकसूर चतुर्दशवदेव व्याख्येयम् ।। सू० १९ ॥
सम्प्रति त्यस्तपदवीकगणावच्छेदकस्यावधावनसूत्रमाइ-'गणावगच्छेयए' इत्यादि ।
सूत्रम् –गणावच्छेयए गणान्छेयगत्तं निक्खिविना ओहाएज्जा तिणि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियतं या जाव गणावच्छेयगतं वा उहि सित्तर म धारिलप वा, तिर्हि संवच्छरेहि वीइक्कं तेहि चउत्थर्गसि संवच्छरंसि पट्टियंसि ठिपस्स उवसंतस्स उवरयम्स परिविरयस्स निबिगारस्म एवं से कप्पद आयरियन वा जाव मणावच्छेयगत्तं वा दिसित्तए या धारित्तए वा ॥ सू० २०॥
छाया- गणावच्छेवको गणावच्छेदका निक्षिन्याऽषधावेत् श्रोणि संवत्सराणि तस्य तत्प्रयिर्फ नो करते आचार्यत्वं वा यावरणावच्छेदकत्व वा उद्देष्टुं या घारयितुं वा, त्रिपु सेवन्तरेषु व्यतिक्रान्तेषु सतुर्थ के संवत्सरे प्रस्थिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिघिरतस्थ निधिकारस्य एवं तम्य कल्पते आचार्यन्वं वा यावद्गणावच्छेदकत्व वा उहेन्टुं वा घारयितुं चा ।। सू० २० ॥
भाष्यम्-.-'गणावच्छेइए' गणावच्छेदकः गणारच्छयगत्तं गणावच्छेदकत्वं गणावच्छेदकपदवीम् निक्लिवित्ता निक्षिप्य परित्यय 'ओहावेज्जा' अवधावेत् मैथुनसेक्नार्थ देशान्तरं प्रत्यवघावनं कुर्यात् , तत्र मैथुनं प्रतिसेयते इति भावः । प्रतिसेव्य च शुभकर्मोदयात् पुनः प्रत्यावृत्य दीक्षितो भवेत् , तदा तस्य 'तिपिण संबच्छराणि' त्रीणि संवत्सराणि, इत्यादि सर्व पदवीपरित्यागपूर्वकमैथुनसेविगणावच्छेदकपञ्चदशसूत्रबद् व्याख्येयम् ।। सू० २०॥
पूर्व पदवीसहितपदवीपरित्यागर्वकावधावकगणावच्छेदकविषयकं सूत्रद्वयमुक्त्वा सम्प्रति तद्विषयकमेवाऽऽचार्योपाध्याय-सूत्रद्वयमुच्यते, तत्र प्रथमं पददीसहितावधावनविपयक्रमाचार्योपाघ्यायसूत्रमाह-'आयरियउबझाए' इत्यादि ।
सूत्रम् - आयरियउवझाए आयरियउबझायत्तं अनिक्खिविना ओहाएज्जा जावज्जीवाए तस्स तप्पनिये नो कप्पइ आयरियसं वा जाव गणावच्छेयगतं का उधिसित्तए वा धारितए वा ॥५०२१॥
म्य. १३