________________
व्यवहार
छाया- आचार्योपाध्यायः बाचार्योपाध्यायस्वनिक्षिप्य मषधात् याबम्जोष तस्प तत्प्रत्ययिकं नो कस्पते भाचार्यत्वं पा उपाध्यायत्पं पा यावत् गणापव्दकत्वं षा उहेष्टु का धारयितुं पा ॥ सू० २१ ॥
भाष्यम्--'आयरिय उवज्झाए' आचार्योपाध्यायः, भाचार्यश्च उपाध्यायश्च 'आयरिय उवझायन अनिक्लिविता' भाचार्यत्वमाचार्यपदवीम्, तथा उपाध्यायस्वमुपाप्यायपदवीम् मनिक्षिप्याऽपरित्यज्य 'ओहाएग्जा' अवधायेत् तदा यावज्जीव तस्य नो कल्पते भाचार्योपाध्यायस्वमुद्देष्टुं वा धारयितुं वेति अनिक्षिप्तपदवीकमैथुन सेव्याचायोपाध्यायोदशसूत्रवद् व्याख्या कर्त्तव्येति ॥ सू०२१ ॥
सूत्रम्-आयरियउवझाए आयरियउवझायत्तं निक्खिवित्ता ओहारज्जा तिष्णि संबच्छराणि तास तिरं गो पाइ जीवन का नाम गणावच्छेवगत वा उदिसित्तए वा धारित्तए वा, तिर्हि संवच्छरेहि वीइक्कतेहि चउत्थगसि संबच्छरंसि पटियंसि ठियस्स उबसंतस्स उवरयम्स पडि विश्यम्स निधिगारस्स एवं से कप्पइ आयरित्तं पा जाच गणावच्छेयगर वा उद्दिसित्तए वा धारित्तए वा ।। सू०२२॥
छाया-श्राचार्योपाध्यायः आचार्योपाध्यायत्वं निक्षिप्य अयधावत् त्रीणि संवत्सराणि तस्य तन्नत्ययिकं नो कल्पते आचार्यन्वं पायाघगणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिषु संवत्सरेषु व्यतिमान्नेषु चतुर्थक संवत्सरे प्रस्थिते स्थितस्य उपशाम्तस्थ उपरतस्य प्रतिषिरतस्य निर्विकारस्य पर्व तस्य कल्पने आचार्यस्वं वा यावत् गणावच्छेदः करवं पा उद्देष्टुं या धारयितुं वा ॥ सू० २२॥
भाष्यम् - 'आयरियउवज्झाप' आचार्योपाध्यायः, आचार्यः उपाध्याय च 'आयरियउज्मायत्तं' आचार्योपाध्यायत्वम् आचार्यदमुपाध्यायत्वं च, स्वकीय पदमाचार्यादिपदम् तत् 'निक्खिवित्ता, निक्षिप्य परित्यज्य 'ओहाएज्जा' अवधावेत । शेष सर्व निक्षिपदमैथुनसेव्या. चार्योपाध्याग्रसप्तदशमूत्रवद् ज्याग्न्येयम् ।
स्वपदस्थानिक्षेपणे निक्षपणे च गणावच्छेदकाचार्योपाग्यायवपये मजापालकदृष्टान्तद्वयं यथा-एकोऽजापालकः स्वकीयमजावर्ग कस्मै अमभयं गतः तस्याजावर्गश्चौरेण चोरितः । स पुनरावृत्तो यावज्जीचं सोऽजावगं न लब्धवान् । अन्योऽजापालकः स्वकीयम अनावर्ग कस्मै समर्प्य गतः । ततः प्रतिनिवृत्तेन तेन यथावस्थितोऽजावर्गो लब्धः। एवं गणावच्छेदकाचार्योपाध्यायविषयेऽपि भावनीयम् । अत्र मैथुनधर्मप्रतिसेवनमधिकृत्य पञ्च सूत्राणि सन्ति, तत्रैकं सूत्र सामान्येन भिक्षुविषयकम् १ । गणावच्छेद कपदापरित्यागमधिकृत्यैकं गणावच्छेदकसूत्रम् २ । स्वपदपरित्यागमधिकृत्य द्वितीयं गणावच्छेद कसूत्रम् ३ एवमेव माचार्योपाध्यायमूत्रद्वयं पदाऽपरि