________________
भीण्यम् उ० ३ सुं० २३-२५
बहुशो मायामृवादिवने बाचार्यादिपदनिषेधः ९९ त्यागपरित्यागपरकमिति पञ्च सूत्राणि मैथुनसेवनविषयाणि सन्तति ५ । एवमेवाश्वधावनमधिकृत्यैकं भिक्षुसूत्रम् १ पदाsपरित्यागपरित्यागमाश्रित्य गणावच्छेदकसूत्रम् ३, आचार्योपाध्यायसूत्रद्वयं चेत्यवधावनपरकाणि पञ्चसूत्राणि ५ एवं दश सूत्राणि त्रयोदशसूत्रादारम्य द्वाविंशतिसूत्रपर्यन्तानि प्रायः समानव्याख्यानानि सन्तीत्यवधेयम् । अयं भावः स्वपदाऽनिक्षेपणसूत्रदिके गणावच्छेदका - चार्योपाध्यायाः प्रत्यागता अर्पिताजावर्गाजापालकवत यावज्जीवमाचार्यादिपदानामन एव । स्वपदनिक्षेपणसूत्रद्वये तु अर्पिताजा बजापालक टान्तेन पूर्वोक्तप्रकारेण त्रिसंवत्सरातिक्रमे याचार्यादिपदानां योग्याः भवन्तीति ॥ सू०२२ ॥
पूर्वमवधावनमधिकृत्य भिक्षुप्रभृतानि पञ्च सूत्राणि व्याख्यातानि साम्प्रतं मायादियुक्तबहुश्रुत बह्नागमभिक्षुगणावच्छेदकाचार्योपाध्यायविषयाणि सप्त सूत्राणि वदयन्ते तत्रैषामेवैकवचनमाश्रित्य त्रीणि सूत्राणि ३ । एवं बहुवचनमाश्रित्य त्रीणि सूत्राणि ६ तथा एषामेव समुच्चयेन बहुवचनमाश्रित्यैकं सूत्रम् सप्त गण कथयते सप्तसूत्रेषु प्रथममेकवचनेन भिक्षुसूत्रमाह - भिक्खु य हुस्सु इत्यादि ।
सूत्रम् - भिक्खु य चहुए बभागमे बहुसो हुनु आगाढागादे कारणेस भाई साबाई अई पापजीबी, जावज्जीवाए तरस तम्पत्तियं नो कप्पड़ आयरियतं वा जाव गणावच्छेयगतं वा उद्दिसित्तए वा धारितए वा ।। ० २३॥
छाया - भिक्षुश्च षटुश्रुतो बह्नागमः बहुशो बहुषु भगाढागाडेषु कारणेषु मायी मृषावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकस्थं वा उद्देष्ठ या धारयितुं वा ।। सू० २३ ।।
भाष्यम् – 'भिक्खु य' भिक्षु 'बहुस्सुए' बहुश्रुतः बहु - अधिकं श्रुतं सूत्रमभ्यासे यस्य स बहुश्रुतः अनेकप्रकारकसूत्रज्ञातेत्यर्थः । तथा 'बभागमे बागमः बहुरधिक आगमः आगमार्थपरिज्ञानं यस्य स वचागमः अनेकानेक विघसूत्रार्थतदुभयज्ञातेत्यर्थः 'बहुसु' बहुषु बहुप्रकारकेषु 'आगाढागाठेसु कारणेमु' भागाढागाढकारणं यत् सचित्ताचितविषये विवादास्पदीभूतमपि कुळगणसंघस्याहारोयभिशय्या ग्रुपम हे वर्त्तते ताशेषु आगाढागाढेषु कारणेषु 'बहुसो' बहुशोऽनेकवारम् 'माई' मायी मायादी परच्छिषिवात् तेन मायित्वेन 'मुसाबाई' मृपावादी असत्यभाषणकारी अत एव 'अमुई अशुचिः अशुद्राऽऽङ्गारादिसेवन। दशुद्धान्तःकरणः, अत एव 'पावजीवी' पापजीवी पापकर्मणा जीवनशीलः माथादिकपटमाश्रित्य बहुशीकृत्य करणात् पापिष्ठ इत्यर्थः । एतादृशो यो भिक्षः 'तस्स' तस्य भिक्षोः 'जावज्जीवा' यावज्जीवं जीवनपर्यन्तम् ' तुप्पत्तियं' तत्प्रत्ययिकं मायामृषादिकारणकम् 'नो कम्पइ' नो कल्पते आयरियत्तं वा जाव गणा