________________
ध्यवहार पच्छेपगत्तं वा आचार्यत्वमाचार्यपदवी वा यावत् उपाध्याय वा प्रवर्तकत्वं वा स्थविरत्वं वा गणिवं वा गणधरत्वं वा गणावच्छेदकावं वा उदिसित्ता वा धारित्तए वा' उद्देष्टुमनुज्ञातुं पा स्वस्य वा आचार्यपदवी धारयितुं तस्य भिक्षोर्न कल्पते ॥ सू०२३॥
मथ सप्तसु सूत्रेषु द्वितीयं गणावच्छेदकविषय सूत्रमाह---'गणावच्छेइए' इत्यादि ।
सूत्रम् - गणावच्छेहए बहुस्सुए बन्भागमे बहुसो बहुम् आगादागाढेनु फारणेसु माई मुसाबाई अमुई पावजीवी जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरिपर व जाच गणावच्छेयमत्तं वा उधिसित्तए वा धारिचए वा ॥ २४ ॥
छाया--गणायच्छेदका बहुश्रुतः बागमः बहुशः .पहुसु भागाटागाडेषु कारणे माथी मृपाषावी मशुचिः पापजीवी थायजीच तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं का यावत् गणावच्छेनकत्वं या उद्देष्टु या धारयितुं वा ।। ७० ६४॥
भाष्यम्-'गणावच्छेइए' गणावच्छेदकः गणव्यवस्थाकारकः 'बहुस्सुए भागमे बहुश्रुतः यहागमः पूर्वोक्तस्वरूपः 'बहुसो बहुशोऽनेकवारम् 'बहुसु आगाहामासु कारणेम' इत्यादि शेष सर्व भिक्षुसूत्रवदेव व्याख्येयम् । अयं भावः-यदि गणावच्छेदको बहुश्रुतो बवागमो. ऽपि किमपि कारणमासायापि बहुशो मायिभूषावादिप्रभृतिविशेषणविशिष्टो भवेत् तदा तस्य तत्काएणमाश्रित्य यावज्जीवमाचार्यादिपदवीदानं पुनः कथमपि न कल्पते ।। सू० २४ ॥
साम्प्रतं तृतीयमाचार्योपाध्यायविषयं मूत्रमाह-आयरियउवज्झाए इत्यादि ।
सूत्रम्-आयरियउचज्झाए बहुस्सुए बभागमे बहुसो बहुस आगादागाडेसु कारणेसु माई मुसाबाई असई पावनीवी जावज्जीवाए तस्स तप्पत्तियं नो फप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उद्दिसिचए वा धारित्तए वा ॥ ० २५ ॥
छाया-आचार्योपाध्यायो बहुश्रुनो बागमो माथी मृपावादी अशुचिः पापजीवी यापज्जीर्ष तस्य तत्प्रत्यायकं नो कल्पते प्राचार्यत्वं धा यावद्रणायच्छरकरवं वा उद्देष्टुं वाधारयितुं था ॥ सू० २५ ।।।
भाष्यम् -'आयरियउवज्झाए' इति । इदमपि सूत्र भिक्षुमूत्रवदेत्र व्याख्येयम् | अर्थ भावः-माचार्यः उपाध्यायो वा बहुश्रुतो बहागमोऽपि यं कपि कारणविशेषमासाद्यापि कि पुनरकारणकं बहुशो मृषाभाषणादिकं करोति तस्य मृपावादादिविशिष्टस्याचार्यस्य उपाध्यायस्य वा भूषावादित्वमत्ययिर्फ यावज्जीवं पुनराचार्यादिपदवीदानं पारणं या कथमपि न कल्पते इति ।। मू० २५॥