________________
माप्यम् उ० ३ सू० २६-२९ भिक्षुकादीनां यशो मायादिसेवने पनिषेधः १०१
अथ चतुर्थ भिक्षुमधिकृत्य बहुवचनेन सूत्रमाह-'बहवे भिक्खुणो' इत्यादि ।
सूत्रम्--बहवे भिक्खुणो बहुस्सुया बभागमा बहुसो बहुमु आगादागाडेमु कारणेसु माई मुसाबाई असुई पावजीवो जारज्जीवाए तेसिं तप्पचियं नो कप्पइ आयरिपत्तं वा जाव गणायच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० २६ ।।
छाया-यहवो भिक्षवः बहुश्वसाः बाहागमाः बहुमो बहुसु भागादागादेषु कारणेषु मायिनो मृषावादिनोऽशुचयः पापनीविनो यावज्जीवं तेषां तत्प्रायकं नो कल्पते आचार्यत्वे या याचनणावच्छेदकत्वं वा उद्देष्टु घा घायितुं वा ॥ सू. २६ ॥
भाष्यम् – 'बहवे भिवखुणो' बह्वोऽनेके भिक्षवः । इदमपि सूत्रं भिक्षुसूत्रवदेव म्याख्येयम् । विशेष एतावानेव यत् तत्रैकवचनमाश्रित्य न्याख्या कृता, मन बहुवचनमाश्रिय व्याख्या कर्तव्येति ॥ सू० २६ ॥
अथ बहुवचनेन गणावच्छेदकविषयं पञ्चमसूत्रमाह-'यहदे गणावष्ठेयया' इत्यादि ।
सूत्रम् - बहवे गणावच्छेयया बहुस्सुया बच्भागमा बहुसो बहुसु आगावागा. दे कारणेम गाई, मुगाई साई पादजीनी जावज्जीवाए तेसिं तप्पत्तियं नो कप्पइ आयरियच वा जात्र गणावच्छेयगत वा उदिलित्तए या धारित्तए वा ॥ ० २७॥
छाया-घइदो गणावच्छेदकाः बहुश्रुताः पाहाममाः बहुशो बहुसु मामाहराया. हेषु कारणेषु मायिनो मृपावादिनः अशुचयः पापजीविनः यावज्जीवं तेषां तत्प्रस्यायिक ना करूपते आचार्यत्व वा यावन्द्रणाचच्छेदकत्व वा उद्देष्टुवा धारयितुं पा ।।०२७॥
भाष्यम् –'बहवे गणावच्छेयया' बह्वोऽनेके त्रिचतुःप्रभृतयः गणावच्छेदकाः । शेषं सर्व बहुवचनेन भिक्षुसूत्रवदेव व्याख्येयम् ।। सू० २७ ॥
अथाचायोपाध्यायविषयं षष्ठं सूत्रमाह-बहवे आयरियउवज्शाया' इत्यादि ।
सूत्रम्-बहने आयरियउवझाया बहुस्सुया वभागमा बहुसो बहुम भागादा. गाढेसु कारणेमु माई मुसाबाई असई पावजीवी जावज्जीवाए तेसिं तपत्तिय नो कप्याइ आयरियतं वा जाव गणावच्छेयगत वा उदिसित्तए वा धारिसए वा ॥ सू०२८ ॥
छाया-बहवः आचार्योपाध्यायाः बहुधुताः यहागमाः बहुशो बहुषु आगादागाढेषु कारणेषु मायिनो मृषावादिनोऽशुचयः पापजोबिनो यावज्जोयं तेषां तत्प्रत्यायिक नो कल्पते आचार्यत्वं घा यावत् गणावच्छेदकत्वं वा उदष्टु वा धारयितुं वा ।। स०२८॥
भाष्यम्-'बहवे आयरियउवज्झाया' बहवोऽनेके त्रिचतुःप्रभृतयः भाचार्योपाध्यायाः आचार्याः उपाध्यायाश्च । शंषं सर्व बहुवचनेन भिक्षुसूत्रवदेव व्याख्येयम् || सू० २८ ॥