________________
व्यवहारसूत्र www.unn.mamewomenmaran.................... मथ भिक्षुकादीन् सर्वान् संगृह्य बहुवचनेन सप्तमं समुच्चयसूत्रमाइ-'बहवे भिक्खुणो' इत्यादि ।
सूत्रम्-पइवे भिक्खुणो बहवे गणावच्छेयया बहवे आयरियउपज्झाया बहुस्मुया कभागमा बहुसो बहुसु अगाढागादेमु कारणेसु माई मूसावाई अमुई पावजीवी जावज्जीवाए सेसि तप्पत्तियं नो कपइ आयरियतं वा जाय गणावच्छेयगचं वा उदिसित्तए वा धारित्तए वा ॥ सू० २९ ॥
॥ ववहारकम्पे तइओ उदेसो समत्तो ॥ ३ ॥ छाया--बहयो भिक्षुका थइयो गणावच्छेदकाः बद्दब आचार्योपाध्याया बहुश्रुताः बहागमाः पहुशो बहुषु आगाढागाडेषु कारणेषु मायिनो मृगवादिनः अशुचयः पापजोधिनो यायज्मीयं तेषां तत्प्रधिकं नो करपते आचार्यत्वं वा याषद् गणावच्छेदकत्वं षा उद्देष्टु वा धारयितुं वा ।। २०२९॥
॥ व्यवहारकल्प तृतीय उद्देशः समाप्तः ॥३॥ भाष्यम् -'बावे भिक्खुणो' अहवो भिक्षुकाः तथा 'बहवे गणावच्छेयया' बह्वोऽनेके गणावच्छेदकाः 'बहवे आयरियउवज्झाया' बहवोऽनेके माचार्योपाध्यायाः । शेपं सर्व भिक्षुकादीना बहुत्वमधिकृत्य बहुवचनेन भिक्षुसूत्रव्याख्यावद् व्याख्या करणीया । अयं भावः- अनेके भिक्षुका गणारच्छेदका आचार्योपाध्याया बहुश्रुताद्या अपि अभीदणं माया- मृषा-दादादिकं यदि कुयुः सदा भिक्षुकादीनां सर्वेषामरि मृषावादादिजनितापराधेन जीवनपर्यन्तमेषामाचार्यादिगणावच्छेदकान्तपदव्या दानं धारणं च न कल्पते इति । मू० २९॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकप्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि- जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालचतिविरचितार्या व्यवहारमत्रस्य"
भाष्यरूपायां व्याख्यायां तृतीय
उद्देशकः समाप्तः ॥३॥