________________
॥ अथ चतुर्थोंदे शका प्रारभ्यतेव्याख्यातस्तृतीयोदेशकः, सम्प्रति चतुर्थ उद्देशः प्रारभ्यते, तत्रास्यादिसूत्रस्य तृतीयोदेशकान्तिमसूत्रेण सह का सम्बन्धस्तत्राह भाष्यकारः – 'आयरिय०' इत्यादि ।
भाष्यम्-आयरियमाइयाण, माइप्पभिईण नो पयं देना।
उउवद्धाइयकाले, विहरेज्जा तेसि विहिमेत्य ॥ १॥ छाया-आचार्यादीनां मायिप्रमतीनां नो पर्व दद्यात् ।
ऋनुबद्धाविककाले विहरेयुस्तेषां विधिमत्र ॥ १॥ घ्याख्या-'आयरियमाइयाण' इति । पूर्व तृतीयोद्देशकस्यान्तिमसूत्रे मायिप्रभृतीना मायिमृषावापशुचिपापनीविनाम आचार्यादीनाम् आचार्यस्योपाध्यायस्य प्रवर्तकस्य स्थविरस्य गणिनो गणधरस्य गणावच्छेदकस्य चेत्यर्थः पदम् आचार्योपाध्यायादिपदं यावजीवं नो दद्यात् इति प्रोक्रम् , ते च 'उउबदाइयकाले' ऋतुबद्धादिकाले हेमन्तग्रीष्मकाले वर्षावासकाले च 'विहरेज्जा' विहरेयुः विचरेयुः तदा कथं विचरयुः ! हति तेषां विचरणस्य विधिम् अत्र चतुर्थोद्देशकस्यादौ कथयिष्यते, इत्येष पूर्वापरोद्देशकयोः सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य चतुर्थो द्देशकस्येदमादौ आचार्योपान्यायादिविषयकं मूत्राष्टकमाइ-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पडायरिय उवज्झायस्स एगाणियस्स हेमनगिम्हामु चरितए ॥१॥ कप्पई आयरियउवज्झायस्म अपविइयस्स हेमंतगिम्हासु चरित्सए ।।०२॥ नो कप्पइ गणावच्छेययस्स अप्पविइयस्स हेमंतगिम्हामु चरित्तए । सू३॥ कप्पइ गणावच्छेययस्स अप्पतइयस्स हेमंतगिम्हामु चरितए । २०४॥ नो कप्पर आपरियउवज्झायस्स अप्पविझ्यस वासावासं वत्थए । मू०५॥ कप्पइ आयरियउवझायस्स अस्पतइयरस वासावासं वत्थए ॥ सू०६॥ नो कप्पा गणावच्छेययस्स अप्पतइयस्स वासावासं वत्थए ॥ सू० ७ ॥ कप्पइ गणावच्छेययस्स अप्पचउत्थस्स वासावासं वत्थए ॥ ०८॥
छाया-नो कल्पते आचार्योपाध्यायस्थ एकाकिनो हेमन्तग्रीमेषु चरितुम्।। सू०१॥ कल्पते आचार्योपाध्यायस्य आत्मद्वितीयस्य हेमन्तप्रीष्मेषु चरितुम् || स. २॥ नो कल्पते गणायच्छेदकस्य आत्मद्वितीयस्य हेमन्तग्रीमेषु चरितुम् ॥ सू० ३ ॥ कल्पते गणावच्छेदकस्य प्रारमतृतीयस्य हेमन्तग्रीमेषु चरितुम् ॥ मू० ॥ मो कल्पते प्राचार्योपाध्यायस्य यात्मद्वितीयस्थ पर्यावास वस्तुम् ॥ सू. ५ ॥