________________
armanawarran
१०॥
ध्यपहारसूत्र कल्पते आचार्योपाध्यायस्य मात्मतृतीयस्य वर्षावास घस्तुम् ॥ सू०६॥ नो कराते गणापच्छेदकस्य यात्मत्तीयस्य पर्यावास घस्तुम् ॥ सू० ७ ॥ कल्पते गणापच्छेदकस्य आत्मचतुषस्य वर्षायासे वस्तुम् ॥ सू० ८ ॥
भाष्यम्-'नो कप्पा' इति । 'नो कप्पई' नो कल्पते 'आयरियउज्वशायस्स' आचार्यस्य उपाध्यायस्य च 'पगाणियस्स' एकाकिनः अद्वितीयस्य 'हेमंत गिम्हासु' हेमन्तमोमेषु, अत्र वर्षस्य त्रय एव भागा विवक्षिलाः, हेमन्तकालः प्रीष्मकालः वर्षाकालश्चेति, तत्र हेमन्तग्रीष्मकालः शेषकालनाम्ना ऋतुबद्धकालनाम्ना वा प्रसिद्धः, सोऽत्रमासात्मको नवमासारमको वा भवति तेन शेषकाळेऽष्टमासात्मके नवमासात्मके या हेमन्तग्रीष्मरूपे सूत्र बहुवचनं हेमन्तग्रीष्मयोरष्टनबमासात्मकत्वात् , तेयु अष्टसु नवसु वा मासेषु इत्यर्थः आचार्योपाच्या. यस्म एकाकिनः 'चरितप' चरितुं विह न कल्पते, आचार्योपाध्यायस्य हेमन्तग्रीष्मकाले मासकल्पेन विहरणं भवति गच्छश्च सबालवृद्धाकुलः ततस्तत्र तिष्टतः तस्य वैयावृत्त्यादिकं बहु कर्तव्यं भवेत् सूत्रार्थतदुभयानां स्मरणे मा विप्नो भूयादिति गच्छाद् बहिः पृथग एकाकी स्थातु मिच्छेत् तदा नैकाकिवेन स्थातुं कल्पते, यतो गच्छः मनाचार्योपाध्यायो न कर्त्तव्य इति ॥ मू०१॥
तहि कश्व कल्पते इति द्वितीय मूत्रमाह-'कप्पइ' इत्यादि । कप्पा कल्पते 'आयरियउवज्झायस्स' माचार्योपाध्यायस्य 'अप्पचिइयस्स' आत्मद्वितीयस्य 'हेमन्तगिम्हासु' हेमन्तीप्मेषु अष्टसु मासेषु 'चरित्तए' चरितुं विहर्नुम् ॥ सू० २ ॥
मय गणावच्छेदकविषयं निषेधरूपं तृतीयसूत्रमाइ-'नो कप्पा गणा' इत्यादि । 'नो कप्पई' नो कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पबिइयस्म' आत्मद्वितीयस्य
आत्मा स्वयं द्वितीयो यत्र स आत्मद्वितीयः द्वितीयेन आत्मभिन्नेन साधुना सहितः, तस्य 'हेमंदगिम्हाम' हेमन्तप्रीष्मेषु 'चरित्तए' चरितुम् ।। सू० ३॥
चतुर्थ गणावच्छेदकविषयमाज्ञासूत्रमाव-'कापड गणा०' इत्यादि ।
'कप्पई' कल्पते 'गणावच्छेययस्स' गणावश्छेदकस्य 'अप्पतइ पस्स' आत्मतृतीयस्य, तत्र आत्मा स्वयं तृतीयो यत्र स मास्मतृतीयः द्वाभ्यामात्मभिन्नाभ्यां साधुम्यां सहितः, तस्य 'हेमंतगिम्हामु' हेमन्तप्रीष्मेषु चरितुम् ।। सू० ५ ॥
अथ वर्षावासमधिकृत्य निषेधविषयं पञ्चममाचार्योपाध्यायसूत्रमाह - 'नो कापइ०' इत्यादि ।
'नो कप्पइ' न कल्पते'आयरियउरझायस्स' आचायोपाध्यायस्य 'अप्पविइयस्स' मात्मद्वितीयस्य द्वितीयसाधुसहितस्य 'वासावास वर्षावास 'वत्थर' वस्तुं स्थातुम् ॥ सू० ५ ॥