________________
पूर्णिमाम्याबपूरी उ०-५५०४५-४६ साधुसाध्वीनां पादकेसरिकादिग्रहणविधिः १३७
चूर्णी--'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनाम् सवृन्तकम् -वृन्तसहितं नालयुक्तम् अलाबु-तुम्बिकाफलपात्रम् धारयितुम् संग्रहीतुम् , परिहर्तुम् पानादौ उपभोक्तम् । सबिपाणपीठफलकवदनापि बहिनिस्सृतो कारावलोकनेन भुक्तभोगिनीनामभुक्तभोगिनीनां निर्गन्धीनां पूर्वोक्तस्मृतिकरणकौतुकादिदोषसंभवात् ॥सू० ४० ॥ निर्ग्रन्थविषयक विधिसूत्रमाह-'कप्पई' इति । कल्पते निम्रन्थानां तदेव सवृन्तकं तुम्बीपात्रं धारयितुचा परिहत्तुं वा, निर्गन्धानां पूर्वोक्तदोषासंभवात् ॥ सू० ४१॥
पूर्व सवृन्तकाऽलाबुपात्रधारणे निधेषसू निमित्रं न निर्मगीनिया दमे गतिपादितम् , सम्प्रति निर्मन्धीनिम्रन्थद्वयमाश्रित्य तदेव सूत्रद्वयमाह-'नो कप्पइ' 'कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निगयीणं संबंटियं पायकेसरियं 'धारित्तए वा परिहरित्तए वा ॥ सू०४२ ॥ कप्पर निम्मंथाणं सवेंटियं पायकेमरियं धारित्तए वा परिहरित्तए वा ।। स० ४३ ॥
छाया-नो कल्पते निन्धीनां सन्तिकां पात्रकेसरिका घारयितुं वा परिहर्नु वा ॥ सू० ४२ ॥ कल्पते निम्रन्यानां सन्तिकां पात्रकेसरिको धारयितुं या परिह था। सू० ॥ ४३॥
चूर्णी—'नो कप्पई' इति 1 नो कापते निम्रन्थीनां सवृन्तिको वृत्तसहिता लम्बाकारण वृन्तवद् वृन्तम् उपरिलम्बदण्डिकारूपं, तेन सद्वितां सवन्तिकाम् पात्रकेमरिकाम्- पात्रप्रोछनार्थ प्रमानिकां लम्बदण्डिकाप्रतिबद्धदशिकामयी प्रमार्जनिको धारयितुम् उपकरण बुद्धया पाचँ स्थापयितुम् , परिहर्तुम्-परिभोक्तं न कल्पते ॥ सू० ४२ ॥ निग्रन्थानधिकृत्य विधिमूत्रमाह-कप्पई इति, कल्पते निम्रन्थानां सबृन्तिकां पात्रकेसरिका पात्रप्रोन्छनप्रमार्जेनिको धारयितुं वा परिहर्नु वा कल्पते ।। सू० ४३ ॥
___पूर्व पात्रकेसरिकाविषयं सूत्रद्वयं प्रतिपादितम् , सम्प्रति दारुदण्डकपादनोञ्छनविषय तदेव सूत्रद्वयमाह-'नो कप्पई' 'कप्पई' इत्यादि ।
मूत्रम्-नो कप्पड़ निग्गयीणं दारुदंडयं पायपुछणं धारित्तए वा परिहरिसप चा ॥ सू० ४४ ॥ कप्पइ निग्गंयाणं दारुदंडयं पायपुंछणं धारितए वा परिदरित्तप वा ॥ सू. ४५॥
छाया--नो कल्पते निर्ग्रन्थीनां दारुदण्डकं पादप्रोग्छनकं धारयितुं वा परिहत ।। सू० ४४॥ कल्पते निग्रंन्पानां दारुदण्डकं पादपोछनकं धारयितु या परिसर या ॥ सू० ४५॥
चूर्णी-'नोकप्पड़' इति । नो फल्पते निम्रन्थीनां दारुदण्डक दारुमग्रदण्डिकायुक्तं पादप्रोज्छनकं दारुमयदण्डिकाया मप्रभागे भोणिका दशिका बध्यन्ते तादृशं पादप्रोञ्छनार्थ