________________
बृहत्कल्पसूत्रे
प्रमार्जनिकरूपम् न कल्पते इति भावः ॥ सू० ४४ ॥ निर्मन्थविषये विधिसूत्रमाह - ' कप्पड़' इति । कल्पते निर्मन्थानां दारुदण्डकं काष्ठमयदण्डिकायुक्तं पादप्रोज्नकम् दण्डोपरिभागबद्ध दक्षिका समूहं पादमनार्थं प्रमार्जनिकरूपं धारयितुं परिभोक्तुं वा कल्पते ।। सू० ४५ ॥ पूर्व ब्रह्मचर्यत्ररक्षणार्थं विशेषतः श्रमणीमधिकृत्य एकाकिनी विहारादिदारुदण्डकपादप्रोछनधारणपर्यन्तवक्तव्यता प्रतिपादिता, सम्प्रति तस्यैव तस्य रक्षणार्थं निर्मन्थनिर्मन्थीद्वयमधिकृत्य मकसूत्रमाह- 'मो कप्पड़' इत्यादि ।
०.
सूत्रम्-नो कप्पइ निम्गंधाण वा निम्गंधीण वा अन्नमन्नस्स मोयं आपिबित्तए वा आयमित वा नन्नत्थ गाढागा देहिं रोग। यंकेहि ॥ सू० ४६ ॥
छाया -नो कल्पते निर्ग्रन्थानां वा निर्गन्धीनां वा अन्योन्यस्य मोकम् आपातुं घा आमितुं वा मान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः ॥ ०४६ ॥
I
चूर्णी 'नो कप्प' इति । नो कपले विन्यानां वा निर्मन्थन वा श्रमश्रणीनां अन्योन्यस्य - परस्परस्य - साघोः - साध्याः साध्याश्च साधोः इत्येवम् एकद्वितीययोः मोकम् प्रत्रवणम् आपातुं आचमितुं वा न कल्पते, परस्परमकपणे वशीकरणादिदोषसंभवात् । किं सर्वथा न कल्पते इत्याह-' नन्नत्य' इति नान्यत्र, अन्यत्र न कुछ न इत्याह- 'गाठागा देहिं' इति । गादागादेभ्यः रोगातङ्केभ्योऽन्यत्र न गाढागाढा इत्यत्यन्तगादाः कष्टसाध्या रोगातङ्काःरोगाः-व्याधयः, ते च ते आतङ्काश्व कुछ जीवितकारित्वात् रोगातङ्काः कष्टसाध्या व्याधयः सर्पमण्डूकादिदशनरूपाः, अथवा रोगाः- रक्तविकारपामादिरूपाः भाताः - सद्योघातिनः सर्पादिविषयो निहृदयशूलादयः, रोगाश्च आतङ्काश्चेति रोगातङ्काः तेभ्योऽन्यत्र निर्मन्थनिर्मन्थीनां मोकं परस्परमापातुम् आचमितुं वा न कल्पते, अनेनायातम् - गाढागादरोगातङ्ककारणे कल्पते, तदेवम् - सर्पादिविषं पामादिरक्तविकाररोगश्च नरसूत्रेण शाम्यति, तदुक्तं भावप्रकाशे
"नरमूत्रं गरं हन्ति सेवितं तद् रसायनम् | रक्तपामाहरं तीक्ष्णं, मक्षारलवणं स्मृतम् ॥ गोज्जाऽविमहिषीणां तु खीणां मूत्रं प्रशस्यते ।
खरोष्ट्रेभनराश्वानां, पुंसां सूत्रं हितं स्मृतम् ॥ सू० ४६ ||"
पूर्व मोकसूत्रं प्ररूपितम्, पानप्रसङ्गात् पर्युषिताहारविषयं सूत्रमाह – 'नो कप्पड़' इति । सूत्रम् नो कप्पर निधाण वा निषीण वा परिया सियं भोयणजायं जाव तयप्यमाणमेस वा भूप्यमाणमेतं वा तोयर्विदुष्पमाणमेतं वा आहार आहरितए नन्नत्थ गाढागाहिं रोगार्थकेहि ॥ सू० ४७ ॥
छाया-नो करूपते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितं भोजनजातं यावत् स्ववाप्रमाणमाश्रमपि भूतिप्रमाणमात्रमपि तोयबिन्दुप्रमाणमात्रमपि आहारम् अहम्, नान्यत्र गाढागाछेभ्यः रोगातङ्केभ्यः ॥ सू० ४७ ॥
he