________________
११८
-
-
-
म्यवहार प्रत्यक्षं साम्भोगिकं विसाम्भोगिकं करोमि, स च प्रतितपेत् एवं तस्य नो कल्पते प्रत्यक्ष प्रत्येकं साम्भोगिकं विसाम्भोगिर्फ कर्तुम् , सच नो प्रतिवपत् पर्व नस्य कल्पते प्रत्यक्ष प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्तुम् ॥सू. ४॥
भाष्यम् – 'जे जिग्गंथा य णिग्गंधीओ य' ये निम्रन्धाश्च निर्मन्थ्यच 'समोरया सिया' सम्भोगिकाः द्वादशप्रकारकसंभोगवन्तो भवेयुः, तेषां निम्रन्थानां निन्थीनां दयाना मध्ये निम्रन्थानां निर्मन्थपदस्य पूर्व प्रयुक्तत्वात् , 'नो हं कप्पई परोक्वं' अत्र 'ई' शब्दो वाक्याsलङ्कारे नो कल्पते खलु परोक्षे अनुपस्थिती यदा स उपस्थितो न भवेचदेत्यर्थः 'पाडिएक्क' प्रत्येकम् , मत्र निम्रन्थमुद्दिश्य सूत्रप्रवृत्तेः कमपि निम्रन्थम् 'संभोइयं विसंभोइयं करेसए' साम्भोगिक-सम्भोगयोग्यमपि श्रमणं विसाम्भोगिकं–भक्तपानादिसम्भोगरहितं कत्त न कल्पते इति पूर्वेणान्वयः । तहि कथं कल्पते । तत्राइ – यदि विसम्भोगविषयं किमपि कारणमुत्पयते तदा-'कप्पा गं पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए' कल्पते स्खल प्रत्यक्षं तदुपस्थितौ तत्समुखमित्यर्थः प्रत्येक निर्गन्ध-निम्र थी-साम्भोगिकेति त्रयाणां मध्ये एकैकस्य साम्भोगिकं विसाम्भोगिकं कर्तुम् । कया रीत्या कल्पते । तत्राह --'जस्थेव' इत्यादि, 'जत्थेव अन्नमन्नं पासेज्जा' यत्रैव स्थलविशेषेऽन्य एकः, भन्यमपरं पश्येत् 'तत्येव एवं वएज्जा' तत्रैव स्थले एवं-वक्ष्यमाणाकारण वदेत्-कथयेत , किं वदेत् तत्राह—'अहं गं अज्जो ! मह स्खलु हे आर्य ! 'तुमाए सद्धि इमंमि कारणंमि पच्चकखं संभोइयं विसंभोइयं करेमि' अद्यानन्तरं त्वया सार्द्धम् अस्मिन् कारणे-अतिचारादिकारणे- अतिचारादिकारणविशेषमासाद्य 'पच्चक्खं' प्रत्यक्ष वसंमुखमेव 'समो. इयं विसभोइयं करेमि' साम्भोगिर्क त्वां विसाम्भोगिक-संभोगरहितं करोमि भतिरादिकारणवि. शेषमासाथ त्वया सहाऽऽहारादिव्यवहारं पृथक्करोमीत्यर्थः । 'से य पडितप्पेज्जा' कारणे कथिते सति स श्रोता साम्भोगिकः श्रमणो यदि परितपेत्... परितापं कुर्यात् यथा 'मया नेदं सुष्टु कृतं येनेदानी परित्यक्तो भवामि, नाच प्रभृति एवं करिष्यामि, कृतस्य चाऽशुभकर्मणो मिथ्यादुष्कृतं ददामि न पुनरेतादृशं दुष्ट कर्म करिष्यामी'-ति पश्चात्तापं कुर्यादिति भावः ‘एवं से नो कप्पड़ पच्चक्वं पाडिएक्कं संभोऽयं विसंभोइयं करित्तए' ए-मिथ्यादुष्कृतादिदाने 'से' तस्य विसांभोगिकं कत्तुं प्रवृत्तस्य न कल्पते प्रत्यक्ष प्रत्येक त्रयाणां मध्ये एकस्य साम्भोगिक विसाम्भोगिक कर्सम् | यदि प्रतिपन्नपापस्थानः श्रमणः पश्चात्तापं कुर्यात् मिथ्यादुष्कृतं दधात् प्रायश्चितं च स्वीकुर्यात् सदा साम्गोगिक विसाम्भोगिक कनुन कल्पते श्रमणानां श्रमणीनां वेति भावः । यदि प्रत्यक्षं पूर्वोक्तप्रकारेण कथिनेऽपि 'से य नो पडितप्पेज्जा' स च यदि नो परितपेत्यदि कदाचित् कृतकर्मणो निमित्तं पश्चात्तापं पूर्वोत्करूपेण न कुर्यात् , स्वकृतातिबारस्याऽऽलोचनया प्रतिक्रमणेन तदुभाभ्याम् , ब्युसर्गेण, तपसा एवं प्रकारेण यावत् पाराश्चितेन प्रायश्चित्तेन विशोधि न कुर्यात् 'एवं से कप्पड़ पच्नकार्य पाडिएक्क संभोइयं विसंमोइयं करित्तए' एवं तदा 'से' तस्य विसाम्भोगिककर्तः कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिक विसाम्भोगिकं कर्रामिति ॥ सू० ४ ॥